Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kukūlakarparabhrāṣṭrakandvaṅgāravipācitān||42||
ekayonīṃllaghūnvidyādapūpānuttarottaram||42||
iti kṛtānna (pakvānna) vargaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

apūpān kukūlādisiddhān ekayonīn-ekakāraṇān yathottaraṃ laghūnvidyāt| tena kukūlapakvāt sajātīyādapūpātkarparapakvo laghuḥ| karparapakvācca bhrāṣṭrapakvaḥ| bhrāṣṭrapakvātkandupakvaḥ| kandupakvāccāṅgārapakvaḥ| kukūlaḥ-apāṃ bāṣpasvedaḥ, gośakṛdādicūrṇasantāpa ityanye| karparo-jvālāsantaptaṃ kapālam| bhrāṣṭrakandū prasiddhāveva| aṅgārāḥ-bṛhantaḥ kāṣṭhasambhūtā iti| iti kṛtānnavargaḥ| kṛtānnavargādanantaraṃ māṃsaśakavargayostadvyañjanabhūtayornirdeśaḥ| tatrāpi prādhānyānmāṃsavargasya pūrvaṃ nirdeśaḥ| prādhānyaṃ cāsya bhaktena saha pracuropayoge'pyadoṣāt| śākasya tu bahūpayoge doṣaṃ vakṣyati (hṛ. sū. a. 8|39)- "śākāvarānnabhūyiṣṭhamatyuṣṇalavaṇaṃ tyajet|" ityanena-

Commentary: Hemādri’s Āyurvedarasāyana

pacanapātraviśeṣādguṇaviśeṣānāha-kukūleti| kukūlaṃ-śvabhram, "kukūlaṃ śaṅkubhiḥ kīrṇe śvabhre tu tuṣānale|" iti (viśvaprakāśamedinīkośayoḥ) vacanāt| tena ca mṛnmayamuttānamapūpapacanapātraṃ lakṣyate śvabhrākāram| tadeva nyubjaṃ-param| tadeva sacchidraṃbhrāṣṭram| lohamayaṃ nyubjaṃ-kanduḥ| aṅgāraśabdena aṅgārapūrṇaṃ pātram, hasantītyādi| piṣṭhakṛtāstanavo vistṛtāḥ-apūpāḥ| ekayonigrahaṇaṃ prakṛtidravyādyaviśeṣe'pipātrakṛtamevottarottaraṃ lāghavamiti jñāpanārtham, yathā yathā'gnisannikarṣastathā tathā lāghavamityarthaḥ| saṅgrahe tu (sū.a.a7)-"prabhūtābhyantaramalomāṣasūpaḥ paraṃ smṛtaḥ| khalakāmbalikau hṛdyau chedinau svauṣadhānugau|| parpaṭā laghavo rūkṣā laghīyān kṣāraparpaṭaḥ| hṛdyā vṛṣyā rucikarā guravo rāgakhāṇḍavāḥ| prīṇanā bhramatṛṭchardimadamūrcchābhramacchidaḥ| tṛṭchardiśramanunmantha śītaḥ sadyo balapradaḥ|| pramehakṣayakuṣṭhādyā na ca syurmanthapāyinām|" iti iti kṛtānnavargaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

atha māṃsavargaḥ| māṃsamaṣṭadhā,-mṛgaviṣkirapratudabileśayaprasahamahāmṛgajalacaramatsyabhedena| tatra mṛgānāha-hariṇaiṇeti| hariṇādayo-mṛgāḥ| teṣu hariṇaḥtāmravarṇaḥ| eṇaḥ-kṛṣṇavarṇaḥ| kuraṅgo-laghucaturagatiḥ| ṛkṣonīlāṇḍaḥ| gokarṇo-gosadṛśakarṇo rāsabhākāraḥ| mṛgamātṛkālaghupṛthūdarā śaśābhā| śaśo-bileśayaḥ| śambaraḥ-vikaṭabahuviṣāṇaḥ| cāruṣkaḥ-cārutanuḥ| śarabhaḥ-aṣṭacaraṇaḥ| ādyaśabdāt pṛṣatakarālādayaḥ| uktaṃ hi saṅgrahe (sū. a. 7)-"kālapucchakacāruṣkavarapotaśa śvadaṃṣṭrārāmaśarabhakroṣṭukārakaśambarāḥ|| karālakṛtamālau ca pṛṣataśca mṛgā smṛtāḥ|" iti|

Like what you read? Consider supporting this website: