Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

maudgastu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

maudgo raso-yūṣo, vraṇināṃ kaṇṭharogiṇāṃ akṣirogiṇāṃ ca pathyaḥ| asya ca saṃskṛtasya vidhānamuktam"mudgānāṃ dvipalaṃ toye śṛtamardhāḍhakonmite| pādasthaṃ marditaṃ pūtaṃ dāḍimasya palena tu| yuktaṃ saindhavaviśvāhvadhānyakaiḥ pādakārṣikaiḥ| kaṇājīrakayoścūrṇācchāṇaikenāvacūrṇitam| saṃskṛto mudgayūṣo'yaṃ pittaśleṣmaharo mataḥ|" tathā-"paṭolapatrācchhāṇo dve mudgānāṃ dvipalaṃ jale| dravyādvātriṃśadguṇite ardhasthe dāḍimātpalam|| karṣamāmalakānāṃ ca kṣiptvā punaradhiśrayet| pūrvaṃ tatsaindhavādyaiśca yuktamājyena yojitam|| paṭolapatrakākhyo'yaṃ yūṣaḥ pittottharogajit| nimbapatrairnimbayūṣamevameva prakalpayet|| mulakācchuṇṭhikā svinnā ghṛtabhṛṣṭā sadhānyakā| hiṅgujīrakasaṃyuktā tato mathitadāḍime|| sasaindhave vinikṣipya punaragnāvadhiśrayet| tāvadyāvanmṛdūbhūtaṃ tatastryūṣaṇasaṃyutam|| sudhūpitaṃ hiṅgughṛtaiścāturjātāvacūrṇitam| śuṇṭhīrasaṃ dīpanīyaṃ bātaśleṣmāmayāpaham|| akṛtākṛtayūṣācca rasācca jalasādhitāt| snehāmlapaṭuyuktācca pūrvaḥ pūrvo laghurmataḥ|| (saṅgrahe sū. a. 7)-vidyādyuṣe rase sūpe śāke caivottarottaram| gauravaṃ tanusāndrāmlasvāduṣveṣu pṛthak tathā||" tathoktam (saṅgrahe sū.a.7)-"khalakāmbalikau hṛdyau chedinau svauṣadhānugau| piśitena rasastatra, yūṣo dhānyaiḥ khalaḥ phalaiḥ|| mūlaiśca tilakalkāmlaprāyaḥ kāmbalikaḥ smṛtaḥ| jñeyāḥ kṛtākṛtāste tu snehādiyutavarjitāḥ|| alpamāṃsādayaḥ svacchā dakalāvaṇikāḥ smṛtāḥ|" iti| svalpena māṃsena śuṇṭhyadibhiḥ svalpaiḥ svacchā ye kriyante, te dakalāvaṇikā bodhyāḥ| evaṃ yūṣe yatra dhānyamalpaṃ, khalādau mūlādīnyalpāni, tatrāpi dakalāvaṇikatvaṃ bodhyam| tantrāntare coktam (suśrute sū.a.46|380)-"atha gorasadhānyāmlaphalāmlairanvitaṃ cayat| yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ tathā|| prabhūtāstamaloyūṣaḥ sūpāllaghutaraḥ smṛtaḥ| sūpastu rasayūṣābhyāṃ sthairyādgurutaro mataḥ|| taṃ sarogo na cāśrīyānna cālpāśī kathañcana|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

mudgayūṣaguṇānāha-maudga iti| rasa ityanuvartate| maudgo raso-mudayūṣaḥ, "yūṣo dhānyaiḥ" (saṃ.sū.a.7) ityuktatvāt| saṃśuddhādīnāṃ pathyo-hitaḥ| kaṇṭhākṣibhyāṃ rogaśabdaḥ sambadhyate|

Like what you read? Consider supporting this website: