Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

iti dravyakriyāyogamānādyaiḥ sarvamādiśet||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iti-anayā diśā, sarvaṃ-peyādikaṃ pūrvoktaṃ vakṣyamāṇaṃ ca bhakṣyādikaṃ, dravyeṇa kriyayā saṃyogena mānena cādiśet| tatra dravyato yathā-odanasya raktaśālyādijasya lāghavam, yavakādijasya tu gauravam| kriyāto yathā-sākṣādagnipākādisaṃskārācchūlyasya māṃsasya laghvādiguṇayogaḥ, aparasya tvanyathātvaṃ dṛśyate| tathā coktaṃ tantrāntare-"vṛṣyaṃ vātaharaṃ balyaṃ pathyaṃ śūlyāmiṣaṃ laghu| apathyaṃ guru viṣṭambhi māṃsaṃ yacca rasoddhatam||" iti| tantrāntare coktam"svinnaṃ māṃsaṃ guru stambhi śūlapakvaṃ tridoṣajit|" iti| kriyā-saṃskāra ityarthaḥ| yogaḥ-saṃyogaḥ, tena yathā-āgneyacitrakādyauṣadhakvāthaiḥ sādhitasya lāghavam| mānato yathā-bahubhirlaghubhiralpaiśca gurubhiryuktairlaghureva, viparītaistu viparīta eva| ādyagrahaṇena deśādiparigrahaḥ| jāṅgaladeśaprabhavataṇḍulakṛto laghuḥ, ānūpadeśataṇḍulakṛto gururityādi bodhyam|

Commentary: Hemādri’s Āyurvedarasāyana

odanaprasaṅgādodanodāharaṇāṃ paribhāṣāmāha-iti dravyeti| iti-evamodanavat| dravyādīnāṃ kāraṇānāṃ svarūpaṃ śāstreṇa buddhākāryāṇāṃ svarūpamakathitamapi svabuddhyā nirdhārya mandabuddhīnāṃ kathayedityarthaḥ| tatra, kāryatvena pariṇataṃ kāraṇaṃdravyam| tatpariṇāmahetuḥ kartṛvyāpāraḥ-kriyā| pradhānadravye dravyāntarasamparko-yogaḥ| saṃyogināṃ nyūnādhikasamatvaṃ-mānam| ādyaśabdāddeśakālau| tatra, dravyasyotpattisthitipariṇāmasthānaṃ-deśaḥ| utpattyādisamaya āmādyavasthāśca-kālaḥ| tatra, dravyeṇādeśo yathāraktaśālīnāmodanaḥ pathyo, yavakānāmapathyaḥ| kriyayā yathā-bhṛṣṭavidalitanistuṣīkṛtānaṃ sūpyānāṃ sūpo laghuḥ, itareṣāṃ guruḥ| yogena yathāmarīcādiyuktā māṃsabhakṣyā laghavaḥ, marīcādyayuktā guravaḥ| mānena yathā-miśrakaudane mudgādyalpatvabahutvābhyāṃ laghutvagurutve| utpattideśena yathādagdhāvanijātānāṃ śālīnāmannaṃ laghu, itareṣāṃ guru| uktaṃ hi suśrutena (sū. a. 46/15)- "dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ|" iti| sthitideśena yathādurbhājanasthābhirdrākṣābhiḥ kṛtaṃ pānakaṃ doṣalam, itarābhiradoṣalam| uktaṃ hi (saṅgrahe sū.a.7)-"durbhājanasthā drākṣā'mlā doṣalā ca prājāyate|" iti| pariṇāmadeśena yathā-mṛṇmaye pātre siddhānāṃ tandulānāmodano guruḥ, tāmramaye laghuḥ| utpattikālena yathāārtavena divyodakena siddhamannaṃ pathyam, anārtavenāpathyam| sthitikālena yathārātrimuṣitena śṛtaśītenāloḍitamapathyam, itareṇa pathyam| pariṇāmakālena yathā-śīghrajanmanā sūpyena kṛtaḥ sūpo laghuḥ, cirajanmanā guruḥ| āmādyavasthākālena yathā-āmena śuṣkeṇa mūlakena kṛto yūṣaḥ pathyaḥ, jīrṇenādreṇa kṛto'pathyaḥ| ityādi svabuddhyā sarvamūhyam|

Like what you read? Consider supporting this website: