Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha kṛtānna(pakvānna)vargaḥ||26||
maṇḍapeyāvilepīnāmodanasya ca lāghavam||26||
yathāpūrvaṃ śivastatra maṇḍo vātānulomanaḥ||27||

tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt||27||
srotomārdavakṛtsvedī sandhukṣayati cānalam||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

maṇḍādīnāṃ yathāpūrvaṃ lāghavam| tenaudanamapekṣya laghvī vilepī, tato'pi peyā, peyāto maṇḍo laghutara ityartho'vatiṣṭhate| maṇḍapeyāvilepyodanānāṃ yathāpurvaṃ lāghavamityeva vaktavye yadatraudanasya pṛthakpāṭhaḥ, sa idaṃ jñāpayati,-maṇḍādayo lājopādānā vedyāḥ, na tu taṇḍulopādānāḥ, yathā-odanaḥ, iti| tathā ca muniḥ (ca, sū,a.27|252)-"śṛtaḥ pippaliśuṇṭhībhyāṃ yukto lājāmbudāḍimaiḥ| maṇḍaḥ sandīpayatyagniṃ vātaṃ cāpyanulomayet||" iti| taduktam \_"dravyasyārdhapalaṃ dattvā toyasya prasthamāvapet| ardhaśeṣaṃ gṛhītvā tatkarṣau dvau dāḍimasya ca|| yuktaṃ saindhavaviśvāhvadhānyakaiḥ śāṇamātrakaiḥ| dvikarṣamātrairlājaiśca bhūyaḥ saṃkvathitaṃ ca tat|| pippalījīrakābhyāṃ ca śāṇaikenāvacūrṇitam| peyāsveṣa vidhiḥ kalpyo dāḍimādikṛtāsvapi||" iti| tathā (suśrute sū. a. 46|345)-"sikthairvirahito maṇḍaḥ peyā sikthasamanvitā| dhanasikthā vilepī syādyavāgūrviraladravā||" iti| anye tu maṇḍalakṣaṇaṃ peyālakṣaṇaṃ cānyathaivecchanti| tathā tallakṣaṇam- 5 "lājāmbusaindhavakaṇādhānyanāgaradāḍimaiḥ| yukto vimṛditaḥ pūto maṇḍaḥ saṃskṛta ucyate|| nirdravyā prākṛtā peyā takradāḍimataṇdulaiḥ|" iti| sāmānyapeyāyāśca takradāḍimalājādisādhitāyā guṇanirdeśo'yam, na tu viśiṣṭāyā jvaracikitsādivihitāyā iti draṣṭavyam| tasyāstu tatraivetyarthaḥ, viśeṣagrahaṇātkarmāntaranirdeśācca| tatrateṣu maṇḍādiṣu madhye, maṇḍaḥ śivaḥ| tathā, vātānulomanaḥ| tathā, tṛṣaṃ glāniṃ doṣaśeṣaṃ ca hantīti tṛḍglānidoṣaśeṣaghnaḥ| "amanuṣyakartṛke ca" ityatra ṭhak| doṣasya śeṣo doṣaśeṣaḥ| eṣa eva hi vihitavamanasya vihitavirecanasya kiñciccheṣo yo doṣaḥ, tasya| doṣaśeṣeti vacanajñāpakāt kṛtavamanavirecanasya doṣaśeṣakaraṇam| tena ca vamanakarmaṇi virecanakarmaṇi kartavye'tiyogabhayāt doṣaśeṣaḥ kāryaḥ, ityayamartho yuktyā pratipāditaḥ| tathā, maṇḍaḥ pācano dhātusāmyakaraśca| tathā, srotasāṃ mārdavaṃ karoti| tathā, svedayatīti svedī, vahniṃ ca dīpayati|

Commentary: Hemādri’s Āyurvedarasāyana

atha kṛtānnavargaḥ| tatra maṇḍādīnāṃ laghutvetāratamyamāhamaṇḍapeyeti| asiktho dravo-maṇḍaḥ, sasiktho-yavāgūḥ| dvividhā,-alpasikthā-peyā, bahusikthā-vilepī| adravāṇi sikthāni-odanaḥ| yathāpūrvaṃ odanādvilepī laghuḥ tataḥ peyā, tato maṇḍa iti| maṇḍaguṇānāha-śivastatreti| 5 śivaḥ-ārogyapradaḥ| vamanalaṅghanādyavaśiṣṭo doṣodoṣaśeṣaḥ| dhātusāmyakṛt-laṅghanādikṛtadhātuvaiṣamyaśamanāt| srotomārdavakṛt-laṅghanādikṛtasrotaḥkāṭhinyaśamanāt| svedīsvedavahasrotorodhaśamanāt|

Like what you read? Consider supporting this website: