Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snigdho grāhī laghuḥ svādudustridoṣaghnaḥ sthiro himaḥ||7||
ṣaṣṭiko vrīhiṣu śreṣṭho gauraścāsitagaurataḥ||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vrīhiṣu madhye ṣaṣṭikaḥ śreṣṭhaḥ, raktaśāliriva śāliṣu| tathā, snigdhādiguṇayuktaḥ| sthiro hima iti śarīrastairyakaro jvaraśramaklamaglāniharaḥ| ata eva rasāyanaprayoge jvarādou cha tatra tatra kṣāmavapuṣāmupadiṣṭaḥ| yavastu stairyakaro'pi nāmnāto guruvātalatvāditi vedyam| ṣaṣṭikaścha dvividhaḥ,-gauraḥ kṛṣṇagouraśca| atrāsitagourato gauraḥ ṣaṣṭikaḥ śreṣṭaḥ| (tathā ca suśrute (sū.a.46|9)-"rase pāke ca madhuṛrāḥ pittaanilaharāstathaa| śālīnāṃ ca guṇaistulyā vijñheyāḥ kaphaśukralāḥ|| ṣaṣṭikaḥ pravarasteṣaaṃ kaṣāyaanuraso laghuḥ|"kṛṣṇātreyaḥ-ṣaṣṭikaḥ surakavrīhipāṭaloṭakanālakaaḥ| kṛṣṇavrīhiḥ śītabhīruḥ pramodohāyanastathaa|| anabhiṣyandinaḥ snigdhāḥ kaṣāyamadhurā himāḥ| laghavaḥ kaṭupākāścha ṣaṣṭiko'trāpi pūjitaḥ||"khāraṇādiḥ- "kaṣāyamadhuro grāhī doṣaghnaḥ ṣaṣṭiko laghuḥ|" parāśare'pyuktam- "rakto mahācchakunāhṛtaḥ ṣaṣṭikakalamapramodapataḍgāḥ śītagauradīrghaśūkasugandhikapāṇḍutapanīyāḥ śālaya evaṃbhūtāḥ| madhurabahalāḥ sthirāḥ snigdhāḥ pittānilapraśamanā laghavaḥ saṅgrāhikāḥ śītāḥ|" iti| carake tvevaṃ paṭhyate (sū.a.5|3)-"tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhavarāhādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti|" tathā ca carako jvare paṭhati (ci.a.3|176)-"raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha| yavāgvodanalājārthe jvaritānāṃ jvarāpahāḥ||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

ṣaṣṭikaguṇānāha-snigdha iti| grāhī-stambhanaḥ| sthiraḥsthiraguṇaḥ, kāryarūpeṇa śarīre cirakālaṃ tiṣṭhatītyarthaḥ| yo vrīhiḥ ṣaṣṭirātreṇa pacyate sa ṣaṣṭikaḥ| sa cānyebhyo vrīhibhya uttamaḥ| sa ca trividhaḥ,-gauraḥ kṛṣṇaḥ kṛṣṇagauraśca| tatrāsitagaurādgauraḥ śreṣṭhaḥ| pāriśeṣyādasito hīnaḥ|

Like what you read? Consider supporting this website: