Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

māhāṃstamanu kalamastaṃ cāpyanu tataḥ pare||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasyānu-raktaśāleḥ paścāt, mahān śālirvaraḥ| taṃ camahāntamanu kalamaḥ, mahatsaṃjñāt kalamaḥ kiñcidūna ityarthaḥ| tataḥ-anantaram, pare-anye śālayo

Commentary: Hemādri’s Āyurvedarasāyana

mahāśālyādīnāṃ guṇānāha-mahāṃstamanviti| tamanuraktaśālerhīno mahān| taṃ cāpyanu-kalamo mahato hīnaguṇaḥ| pare-tūrṇakādayaḥ, tenaiva nyāyena hīnāḥ| tena yo yasmāduttaraḥ sa tasmāddhīnaḥ| nanu, raktaśālyādīnāṃ yathottaramapakarṣa ucyate, sa ca pāṭhakramamapekṣate, sa tu pratitantraṃ bhidyate| tadyathā-"lohitaśālikalamakadambakapāṇḍukasugandhikaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrurodhrapuṣpakadīrghāśūkakāñcanamahiṣaśūkahāyanadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ| madhurā vīryataḥ śītā laghupākā balāvahāḥ| pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ|| teṣāṃ lohitakaḥ śreṣṭo doṣaghnaḥ śukramūtralaḥ| cakṣuṣyo varṇakṛtsvaryohṛdyo balyastṛṣāpahaḥ|| vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ| tasmādalpantaraguṇāḥ kramaśaḥ śālayo'parāḥ||' iti suśrutaḥ (sū. a. 46/4)| "raktaśālirmahāśāliḥ kalamaḥ śakunāhṛtaḥ| tūrṇako dīrghaśūkaścha gouraḥ pāṇḍukalāṅgalaou|| sugandhikā lohavālāḥ sārivākhyāḥ pramodakāḥ| pataṅgāstapanīyāścha ye canye śālayaḥ śubhāḥ|| śītā rase vipāke ca madhurāḥ svalpamārutāḥ| baddhālpavarcasaḥ snigdhā bṛṃhaṇā mūtraśukralāḥ|| raktaśālirvasteṣāṃ tṛṣṇāghnastrimalāpahaḥ| mahāṃstamanu kalamastaṃ cāpyanu tataḥ pare||"iti carakaḥ (sū.a. 27/7)| "raktaḥ śyenāhṛto gouraḥ sugandhaḥ kāñcano mahān| pataṅgaḥ kalamaḥ pāṇḍurlohavālaḥ pramodakaḥ|| dīrghanālaḥ śītabhiruḥ sārivaḥ śaṅkhamauktikaḥ| tūrṇako dīrghaśūkākhyo lāṅgalādyāścha śālayaḥ|| śītalā madhurāḥ snigdhā grāhiṇo māṃsaśukralāḥ| vātapittaharā balyāḥ sṛṣṭamūtrāḥ sahāyanāḥ|| snigdhaḥ śīto laghurgrāhī tṛṣṇāghnaḥ śukramūtralaḥ| raktaśālistridoṣaghnaḥ kalamo? mahāṃstataḥ||' iti khāraṇādiḥ| "rakto mahān sakalamaḥ" ityādyam| evameva saṅgrahe (sū.a.7)| tasmātko'tra kramaḥ? ucyate| iha raktaśāliśabdena mṛdumadhurasnigdhasurabhiśuklaviśadasthūlāyatatvādīnāṃ lokaprasiddhānāṃ svaguṇānāmutkarṣa upalakṣyate| teṣu yathā yathā samutkarṣasta uttamāḥ| yathā yathā apakarśaste hīnāḥ| upalakṣaṇāni punarvakturvivakṣābhedādbhinnāni| yāneva guṇān suśrutakhāraṇādī kalamaśabdenopalakṣayataḥ, tāneva carakavāgbhaṭou mahāśāliśabdena| nanu, sambandhaṃ vinā nopalakṣaṇatvam, na ca kalamasya mahāśāliguṇairmahāśālervā kalamaguṇaiḥ kadācitsambandhaḥ| maivam| yada kalamo mahāśālikṣetre niṣpadyate, tadā tayostulyaguṇatvāt| svakṣetrajādeva mahāśāleḥ svakṣetraja eva kalamo hīnaḥ| evamitareṣvapi vācyam| tasmātsarvameva pramāṇam, uktaprakāreṇāvirodhāt|

Like what you read? Consider supporting this website: