Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śimbīdhānyasya tu tadvyañjanattvena svalpopayogittvāt prāyeṇāpathyāttvāccāprādhanyaṃ, ityāhaatha śūkadhānyavargaḥ||1||
rakto mahān sakalamastūrṇakaḥ śakunāhṛtaḥ||1||
sārāmukho dīrghaśūko rodhraśūkaḥ sugandhikaḥ||1||

puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau||2||
kāñhcano mahiṣaḥ śūko dūṣakaḥ kusumāṇḍakaḥ||2||
lāṅgalā lohavālākhyaḥ kardamāḥ śītabhīrukāḥ||3||

pataṅgāstapanīyāśca ye cānye śālayaḥ śubhāḥ||3||
svādupākarasaḥ snigdhā vṛṣyā baddhālpavarcasaḥ||4||
kaṣāyānurasāḥ pathya laghavo mūtrala himāḥ||4||

Commentary: Hemādri’s Āyurvedarasāyana

tatrādau śūkadhānyavargaḥ| tatrādau śālayaḥ| tatra raktaśālyādiguṇānāha-rakto mahāniti| raktādayo-deśabhedena svanāmaprasiddhāḥ| śubhāḥ-nirdoṣāḥ| baddhālpavarcasaḥ,baddhaṃ-piṇḍīkṛtaṃ, alpaṃ-stokaṃ, varcaḥ-purīṣaṃ, yebhyaste tathā| nanu, iha śālayo madhurapākā uktāḥ, suśrutena (sū.a. 4615)-"madhurā vīryataḥ śītā laghupākā balāvahāḥ|" iti virodhaḥ, laghupākatvameva hi kaṭupākatvam| maivam| rasavadavirodhaḥ| pāko-rasaviśeṣaḥ| rasāstvekasmin dravye bahavo'nubhūyante|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra raktaśālimahāśālī-suprathitāveva| kalamomagadhādiṣu prasiddhaḥ| sa eva mahātaṇḍula iti kāśmīreṣu| tūrṇakaśca-tatraiva ājava iti prasiddhaḥ| śakunahṛto-yo magadheṣu buddhotpādakāla uttarakurubhyo haṃsairānīto bhṛṅgārapātre viśākhākhyayā vāpito vistaraṃ gataḥ| ata eva śakuninā''ahṛtaḥ śakunāhṛta ityanvarthā

Like what you read? Consider supporting this website: