Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pariśeṣebhyo vargebhyaḥ prājyajanopayogitayopakāritvenājanmasātmyena prādhānyāt payaḥ sajñāsāmānyāt payasa iva jīvanādiguṇayogācca toyavargādanu kṣīravargaḥ prakramyate||20||
tatrāpi dadhyādīnāṃ mūlakāraṇatvāt kṣīrasya prāgupādānam||20||

tathā, jīvanīyānāṃ rasāyanānāṃ cāgresaratvāt||20||
tathā cāṣṭāṅgasaṅgrahe (sū. a. 13)- "kṣīraṃ jīvanīyānām||20||
kṣīraghṛtābhyāso rasāyanānām||20||
" ityādi||20||

———————————atha kṣīravargaḥ||20||
svādupākarasaṃ snigdhamojasyaṃ dhātuvardhanam||20||
vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam||21||
prāyaḥ payaḥ————————————————-||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

payaḥ-kṣīraṃ, prāyaḥ svādupākarasādiyuktaṃ bhavati| pākaśca rasaśca pākarasau, svādū pākarasau yasya tadevam| ojase hitaṃ-ojasyam| dhātūn vardhayatīti dhātuvardhanam| vṛṣyaṃ-śukrakaramatiśayeneti bodhyam| dh ātuvardhanatvādeva śukrakaratvamātrasya siddheḥ prāyograhaṇāt kvacitkṣīraṃ naivaṃ bhavati| tathā coṣṭrīkṣīramīṣadrūkṣoṣṇalavaṇaṃ paṭhyate, ajākṣīraṃ ca laghu, āvikamuṣṇam, aikaśaphamuṣṇaṃ sāmlalavaṇaṃ ceti| tasmātprāyograhaṇaṃ kṛtam| svādupākārasatvādeva kṣīrasya snigdhavṛṣyādayo guṇā labdhā eva| kiṃ punaretairuddiṣṭaiḥ? iti kecit| tān brūmahe| madhurarasāśritebhyaḥ snigdhavṛṣyādibhyo'pare snigdhavṛṣyādayo guṇā bahutarāḥ kṣīrasya vidyanta iti jñāpanāyaite snigdhādayo guṇāḥ punaruddiṣṭāḥ| mahābhūtānāṃ hi saṃyogādiviśeṣāt kvacidrasasahacaritā eva guṇā dravyamabhiniviśante| ye rase samāropya varṇyante| yathā-madhura āyuṣyādiguṇāḥ, amle'gnidīptikṛdādayaḥ| kecicca rasamanapekṣyaiva dravye niviśante| yathā-madhurarasadravye makuṣṭataṇḍulīyādau rūkṣādayo guṇāḥ| tathā hi snigdhādīnāṃ tatropalambhaḥ prāpto madhurarasāśliṣṭatvāt| tasmānmakuṣṭādidravyaṃ madhurarasasahacaroktena guṇaughena saṃyuktaṃ vaktuṃ yuktam| anyathā tu, kṛtaṃ ṣaḍrasaguṇasvarūpavarṇanamanarthakameva syāt| tasmādayamatra viṣayavibhāgo jñeyaḥ| kecidguṇā rasasahacaritā dravye niviśante, yadvaśāttaddravyaṃ rasaguṇānanuvartate| īdṛśaṃ ca viṣayamuddiśya tantrakṛdbhirmadhurādirasānāṃ snigdhādiguṇā varṇitā vedyāḥ| kecitu rasanirapekṣā eva dravye niviśante| ata eva taddravyaṃ rasaguṇānnānuvartate| asmiṃstu viṣaye rasaguṇavarṇanaṃ noktameva vedyam| tasmātkṣīrasya snigdhādiyogātsvādupākarasatve satyapi snigdhādiguṇavarṇanam| evaṃ cobhayathā kṣīrasya snigdhādiguṇayogādadhikāḥ snigdhādayo ye guṇāste'sya santītyavagaccha| ayameva ca vyavahāro'nyatrāpyevaṃvidhe śālyādau dravye vijñeyaḥ| nanu, "svāduḥ paṭuśca madhuramamlo'mlaṃ pacyate rasaḥ|" iti (hṛ. sū. a. 9|21) vakṣyate| tataśca svādurasatvādeva svādupākatvaṃ labdham, tatkiṃ pākagrahaṇena? bhaṇāmaḥ| "śālipiṣṭamayaṃ sarvaṃ gurubhāvādvidahyate" ityuktam| tadetatkṣīraṃ guruguṇayuktamapi vidāhāvasthāyāṃ ciraṃ na tiṣṭhati, prāgeva svādupākatāṃ yāti| itīmamarthaṃ jñāpayituṃ pākagrahaṇam| strīṇāṃ cāhārarasa evāpatyasnehāt kṣīrāya sampadyate| tathā ca dāruvāhiḥ- "strīṇāmapatyajāddharṣādrasaḥ kṣīrāya kalpate| snehādrasaḥ kṣaratyevaṃ hṛdayātkṣīrametyataḥ||" iti| gavyasya ca pūrvataramupādānaṃ sarvakṣīrebhyo jyāyastvāt, tathā māhiṣamapi takrādi gorasaśabdena prathitamiti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha kṣīravargaḥ| "gavyaṃ māhiṣamājaṃ ca kārabhaṃ straiṇamāvikam| aibhamaikaśaphaṃ ceti kṣīramaṣṭavidhaṃ smṛtam||" iti| tatra sāmānyakṣīraguṇānāhaḥsvādupākarasamiti| ojasyaṃ-ojovardhanam| svādurasatvātsvādupākādiṣu siddheṣu teṣāṃ grahaṇamanyebhyaḥ svādurasebhyo'tiśayārtham| dhātuvardhanatvācchukravardhanatve siddhe vṛṣyagrahaṇamapi| prāyograhaṇāduṣṭrīkṣīrādāvīṣallavaṇatvādyapi|

Like what you read? Consider supporting this website: