Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

upalāsphālanākṣepavicchedaiḥ kheditodakāḥ||9||
himavanmalayodbhūtāḥ pathyāstā eva ca sthirāḥ||10||
kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

himavāṃśca malayaśca himavanmalayau, tābhyāmudbhūtāḥsañjātāḥ pathyāḥ| kiṃ sarvā eva? netyāha-upaletyādi| upalānāmāsphālanaṃ-ullālanaṃ, tenākṣepaḥ-kṣobhaḥ, tena vicchedāḥ-viśleṣāḥ, upalāsphālanākṣepavicchedāḥ taiḥ|

kheditaṃ-jātakṣobhamudakaṃ yāsāṃ tāḥ kheditodakāḥ, himavanmalayodbhūtāstā eva pathyā| yāstvevaṃbhūtā na bhavanti apathyāḥ| sthirā iti| evā'vahantyaḥ satyaḥ kṛmyādīn kurvate| hṛcca kaṇṭhaśca śiraśca teṣāṃ rogāḥ, kṛmayaśca ślīpadaṃ ca hṛtkaṇṭhaśirorogāśceti dvandvaḥ| munirapi himavatprabhavānāṃ pathyatvamāha| kṛṣṇātreyasuśrutau tvapathyatvamāhatuḥ| ata evāyaṃ granthakāro yuktyā matadvayamapi saṅgiramāṇo viśeṣaṇamupanyastavān'upalāsphālanākṣepavicchedai kheditodakā' iti| tena evaṃvidhā na bhavanti, na pathyā iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

himavanmalayanadīguṇānāha-upalāsphālaneti| upalāḥ-pāṣāṇāḥ, teṣvāsphālanaṃ-abhighātāducchalanam| ākṣepaḥ-skhalanāditastato gamanam| vicchedo=dvaidhībhāvaḥ| kheditaṃ-khedādavāptalāghavam eva sthirāścet kṛmyādīn kurvate| hṛtkaṇṭhaśirasāṃ rogān| ayaṃ ca viṣayavibhāgaḥ parasparaviruddhasuśrutacarakavākyatātparyamulaḥ| tatra carakavākyam (sū. a. 27/205)-nadyaḥ pāṣāṇavicchinnavikṣubdhābhihatodakāḥ| himavatprabhavāḥ pathyāḥ puṇyā devarṣisevitāḥ|| nadyaḥ pāṣāṇasikatāvāhinyo vimalodakāḥ| malayaprabhavā yāśca jalaṃ tāsvamṛtopamam||" iti| 10 suśrutavākyaṃ tu (sū. a. 45/21)- "malayaprabhavāḥ kṛmīn................himavatprabhavāhṛdrogaśvayathuśirorogaślīpadagalagaṇḍān kurvate" iti|

Like what you read? Consider supporting this website: