Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ||32||
deśakālātmavijñānaṃ sadvṛttasyānuvartanam||32||
atharvavihitā śāntiḥ pratikūlagrahārcanam||33||

bhūtādyasparśanopāyo nirdiṣṭaśca pṛthak pṛthak||33||
anutpattyai samāsena vidhireṣaḥ pradarśitaḥ||34||
nijāgantuvikārāṇāmutpannānāṃ ca śāntaye||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prajñāyā aparādhāḥ-asādhvācaraṇāni, teṣāṃ tyāgaḥ| tathā, indriyāṇāṃ-cakṣurādīnāmupaśamo-rūpadiviṣaye'tipravṛttānāṃ saṃyamanam, aśubharūpe viṣaye pravṛttānāṃ saṃyamanam, alolupatetyarthaḥ| tathā, smṛtiḥ-atītārthādismaraṇam| deśetyādi| tathā, deśādīnāṃ vijñānam| deśo-jāṅgalādiḥ, kālaḥ-śītādiḥ, ātmā ca-vātaprakṛtyādiḥ, eṣāṃ vijñānaṃavabodhaḥ| tathā ca, satāṃ vṛttaṃ-caritaṃ sadvṛttam,

tasyānuvartanaṃ-anuṣṭhānam| nijānāmāgantūnāṃ ca vikārāṇāmanutpattyairogāṇāmanutpādanāya, samāsena-saṅkṣepeṇa, vidhireṣaḥtyāgaḥ prajñāparādhānāmityādi sadvṛttasyānuvartanamityevamantaḥ, pradarśitaḥ-samyaguktaḥ| utpannānāmityādi| ca samuccaye| na kevalaṃ nijāgantūnāṃ rogāṇāmanutpattyai vidhireṣaḥ proktaḥ, yāvadutpannānāṃjātānāṃ ca, śāntaye vidhiḥ proktaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

bhūtādyasparśanopāyamāha-tyāga iti, deśeti, atharvavihiteti| "kāyavāṅmānobhedena trividhamapyahitaṃ karmaprajñāparādhaḥ" ityuktaṃ saṅgrahe (sū.a.22)| teṣāṃ tyāgo trajanam| smṛtiḥ-naktaṃdināni me yāntītyuktā|

grahāḥ-sūryādayaḥ| prajñāparādhatyāgādirbhūtādīnāṃāgantūnāṃ hetū nām, asparśane asambandhe, upāyaḥ| tathā, pṛthak pṛthak bhūtaprātaṣedhādau yo nirdiṣṭaḥ so'pyupāyaḥ| "atharvavihitā śāntiḥ" ityādyamamuṃ ślokaṃ kecidatra na paṭhanti| tadasat, pūrvaślokasyānanvitattvāpatteḥ| adhyāyārthamupasaṃharati-anutpattyā iti| eṣaḥ-vegadhāraṇaniṣedhādiḥ| samāseneti rogāṇāmanutpattihetutvena utpannaśāntitvena ca kārtsnyena vaktumaśakyatvāt ityevaṃparam| na tvatra samāsa uttaratra tantrāntare vyāsa ityevaṃparam, vistaraprastāvāt| nanvevaṃ cet pūrvayoradhyāyayoranārambhaḥ, na hi nijāgantubhyo'nye rogāḥ santi, yadarthaṃ tadārambhaḥ| maivam| viṣayabhedāt| kālārthakarmaṇāṃ hi rogahetutvam| tatra karmahetavo rogānutpādanīyasya viṣayaḥ, kālahetava ṛtucaryāyāḥ, arthahetavo dinacaryāyāḥ|

Like what you read? Consider supporting this website: