Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

taptaṃ taptāṃśukiraṇaiḥ śītaṃ śītāṃśuraśmibhiḥ||51||
samantādapyahorātramagastyodayanirviṣam||52||

śuci haṃsodakaṃ nāma nirmalaṃ malajijjalam||52||
nābhiṣyanti na rūkṣaṃ pānādiṣvamṛtopamam||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

samantāt-sarvataḥ, sūryaprabhābhirahani taptaṃ-kvathitam, candrakiraṇairniśi śītīkṛtam| tathā, agastyodayena nirviṣīkṛtam| tathā, śuci-pavitram| varṣāsu hyaśucītyuktam| tacca haṃsopabhogyatayā haṃsavadatinairmalyāddhaṃsodakaṃ nāma tantrakārairāyurvedaśāstre saṃjñitam| tathā, nirmalaṃ-akaluṣam| tathā, malānvātapittaśleṣmaṇo, jayatīti malajit| agastyodayanirviṣaśabdena viśeṣaṇenaitat pratipādayati, yathā-yadantarikṣaprabhavaṃ sarastaḍāgādisthaṃ jalaṃ, tadeva prāyeṇa śaradyevaṃguṇaṃ vedyam| na kūpādiprabhavam, tasya sadā nirviṣatvāt| tathā cāntarikṣaprabhavamevaṃ paṭhyate (hṛ. sū.

a. 5|8)- "lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam"iti| tacca nābhiṣyandi-na srutirūpaśleṣmakāri, na rūkṣaṃna vātaprakopakāri| vāśabdaśca śabdasyārthe'tra| yatastaptāṃśukiraṇaistaptam, yataśca śītāṃśukaraiḥ śītaṃprāhlāditam, itthaṃ sneharaukṣyayorantare vartamānaṃ pānādiṣvamṛtopamam| ādiśabdena snānāvagāhayorgrahaḥ| kupitadoṣaśamanādakupitadoṣasāmyānuvṛttihetutvāccāmṛtatulyametajjalaṃ bhajediti yojyam| atroṣṇāṃśugrahaṇamagnitāpanivṛttyai| kiraṇagrahaṇaṃ sākṣāttatsparśasambhāvanārtham| tṛṇadavapalāśādibhirāstṛtamapi ravistāpayati na tu tattathā guṇavat| ataḥ kiraṇagrahaṇena tadvyavadhānavyudāsaṃ karoti| nanu ca, sarvaṃ dinaṃ sūryakiraṇaistāpaḥ sambhavati| candrakaraistu sarvāṃ rātriṃ kathamiva syāt? yataḥ sakalasya candramasaḥ paurṇamāsyāmeva sarvasyāṃ rātryāṃ sambhavo nānyatra| tasmācchītaṃ candrakiraṇai rātryāmiti naitadyuktam| atrocyate| vimale vyomani yathaiva ravicandrau yathākālamavyāhatasvarūpaṃ prāptau pathyatāṃ jalasyāpādayatastadvannakṣatrāṇyapi| tasmānnakṣatrairapi śītaṃ candreṇeva śreṣṭhameva bhavatyudakam| evaṃ caitadavagacchet, anyathaitadvākyamayuktamiva syāt| carakamunināpyanenaivā'bhiprāyeṇa nakṣatragrahaṇaṃ nākāri| yathā (ca. sū. a. 6|45)- "divā sūryāṃśusantaptaṃ niśi candrāṃśuśītalam|" iti| aṣṭāṅgasaṅgrahe'pyuktam (sū.a. 4.)- "divā divākarakarairniśākarakarairniśi" iti| atra hi sakalasyāhorātrasya raviśaśiyogāya divāniśāgrahaṇam, anyathaitadanarthakaṃ syāt, vyabhicārābhāvāt|

Commentary: Hemādri’s Āyurvedarasāyana

haṃsodakaṃ vidhatte-taptamiti| kiraṇaraśmigrahaṇaṃ sākṣātsambandhārtham| samantādapi-sarveṣvapi pradeśeṣu| ahorātragrahaṇaṃ sarvadā sambandhārtham| sarvaṃ dinaṃ sūryeṇa tāpitaṃ, sarvāṃ ca rātriṃ śītāṃśunā śītalīkṛtam| śītāṃśuśabdena rātridṛśyaṃ jyotiścakramupalakṣyate, yaugikatvāducyate | agastyo-jyotirviśeṣaḥ| śuci-svata eva nirmalam, tacca śaradi| yadāha suśrutaḥ (sū. a. 45/8)- "śaradi sarvaṃ prasannatvāt" iti| tasmācchāradameva haṃsodakam| tathā''aha carakaḥ

(sū. a. 6/46)- "haṃsodakamiti khyātaṃ śāradaṃ vimalaṃ śuci" iti| nirmalaṃ-sūryatāpādinā apagatadoṣam| malajit-doṣatrayaharam| nābhiṣyandi-na srotaḥsrāvi| na rūkṣaṃ-na srotaḥśoṣi| pānādiṣu-pānasnānāvagāheṣu| amṛtopamaṃ-yathā devānāmamṛtaṃ tathedaṃ manuṣyāṇām| saṅgrahe tu (sū. a. 4)- "haṃsaughāpakṣavikṣepabhramadbhrmarapaṅktiṣu| susaroruhasevyāsu sarasīṣu plaveta ca|| iti|

Like what you read? Consider supporting this website: