Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————-svasthacittasya candanārdrasya mālinaḥ||38||
nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ||38||
jalārdrāstālavṛntāni vistṛtāḥ padminīpuṭāḥ||39||

utkṣepāśca mṛdūtkṣepā jalavarṣihimānilāḥ||39||
karpūramallikāmālā hārāḥ saharicandanāḥ||40||
manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ||40||

mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ||41||
jaṅgamā iva padminyo haranti dayitāḥ klamam||41||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svasthacittasya-rāgādyanupahatamanasaḥ, jalārdrāḥ klamaṃ haranti| evaṃ tālavṛntādayo yojyāḥ| antardīpakatvādasya| tathā ca kīdṛśasya? candanārdrasya-candanenānuliptasya| tathā, mālinaḥ-sragviṇaḥ| tathā, nivṛttaṃ kāmatantraṃ-puṣpadhanvaparicchado yasya| tathā, suṣṭhu sūkṣme tanunī svacche vāsasī yasya sa evam| jalārdrāḥ-pānīyaplutāḥ śāṭikāḥ| tālavṛntāni-mayūrapicchādikṛtāni tālavṛntākṛtīni vyajanāni| tathā, vistṛtāḥmahāntaḥ, padminīpuṭāḥ-nalinīpatrāṇi, vījanārtham| tathā, utkṣepāḥ-mayūrapicchādikṛtā vyajanaviśeṣāḥ| te ca kimbhūtāḥ? mṛdurutkṣepo yeṣu te mṛdūtkṣepāḥ| jalavarṣī himo'nilo yeṣu utkṣepeṣu te jalavarṣihimānilāḥ| śītajalābhyukṣitairetairvātaḥ kārya ityarthaḥ| karpūretyādi| mālāśabdaḥ pratyekaṃ yujyate| sphaṭikakarpūragrathitā mālā mallikāmālāścetyarthaḥ| tathā, hārāḥ-muktāphaladāmāni| kimbhūtāḥ? saha haricandanena vartanta iti saharicandanāḥ| yat chede lohitamatisugandhi suṣṭhu śītavīryaṃ ca, taddharicandanamucyate| manoharetyādi| manoharo-ramyaḥ, kalo-madhuraḥ, ālāpo yeṣāṃ te manoharakalālāpāḥ| śiśavo-bālakāḥ| tathā, sārikāḥśarārayaḥ| śukāḥ-kīrāḥ| mṛṇāletyādi| mṛṇālāni-atikomalāni bisāni, valayāḥ-kaṭakāni, yāsāṃ tāḥ| dayitāḥ-yoṣitaḥ| kimbhūtāḥ? kāntāḥ-ramyāḥ| tathā, protphullaiḥ vikasitaiḥ, kamalairujjvalāḥ-śobhitāḥ| evambhūtāścotprekṣyante, jaṅgamāḥ-sañcāriṇya iva padminyaḥ| klamaṃ harantīti yojyam| svasthacittasyeti prādhānyakhyāpanārthaṃ prāgupāttam| svasthacittasyaivaite jalārdrādayaḥ klamaṃ haranti, na tathopataptamanasaḥ| [tathā hi-candanārdrādisakalaviśeṣeṇa viśeṣitasyāpyupataptamanaso na tathā klamaṃ haranti|] cittāyattā hi sarvabhāvānāṃ śubhāśubhapravṛttayaḥ| tathā ca snigdhamadhuro'pyāhāra upayuktaḥ, sukhaśayyādirapi vihāraḥ sevitaḥ, śokāviṣṭacetaso na tathā śarīrasya puṣṭimādadhāti| ata eva "śokaḥ śoṣaṇānām" ityagryasaṅgrahe (carake sū.a.25/39, saṅgrahe sū.a.13) proktam| tathā, rūkṣo'pyāhārastathāvidho vihāraśca sevito nirvṛttamanasaḥ puṣṭimevādadhāti, na kārśyam| tathā coktam (ca.sū.a.25/39, saṃ.sū.a.13)- "nirvṛtiḥ puṣṭihetūnām" iti| suśrute ca klamasya lakṣaṇamuktam (śā.a.4/51)- "yonāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ| klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ" iti| §583

Commentary: Aruṇadatta’s Sarvāṅgasundarā

klamaharatvakathanadvāreṇāsanādīni vidhatte-āsaneti| svasthacittatvādiviśiṣṭasya āsanā-āsyā, klamaṃ harati| svasthacittasya-nirvṛttamanasaḥ| candanārdrasyakarpūrayuktacandanārdrasya| taduktam-"karpūracandanārdrāṅgo mṛdugharmottaracchadaḥ" iti| mālinaḥ-mālābhūṣitasya| nivṛttakāmatantrasya-suratavimukhasya| tanu-viralaṃ, vāso yasya| jālārdrādayo vyajanaviśeṣāḥ klamaṃ haranti| jālārdrāḥ-vastramayāni vyajanāni| tālavṛntāni-tālavṛntajayāni| vistṛtāḥ-ye vyajanakāle vistīryante| padminīpuṭāḥ-padminīpuṭamayāni| utkṣepāḥ-nalikāpraviṣṭadaṇḍatvādardhvamadhaścāmbhaḥ kṣipanti| te ca sarve jalārdrādayo mṛdūtkṣepāḥ-mandāndolanāḥ| jalavarṣī himānilo yeṣāṃ te tathā| karpūramālādayaḥ klamaṃ haranti| karpūragrathitā mallikāgrathitāśca mālāḥ| saharicandanāḥ-pītacandanamaṇimiśritāḥ, hārāḥ-muktāvalayaḥ| manoharāḥ-sundarākāraḥ, kalālāpaḥ-madhurālāpāśca, śiśavaḥ śukāḥ sārikāśca| mṛṇālādidhāraṇājjaṅgamāḥ padminya iva yāśca striyaḥ, tāśca klamaṃ haranti|

Like what you read? Consider supporting this website: