Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ayameva vidhiḥ kāryaḥ śiśire'pi viśeṣataḥ||17||
tadā hi śeetamadhikaṃ raukṣyaṃ cādānakālajam||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ayameva-haimantaḥ, vidhiḥ-pūrvoktaḥ, śiśire ca viśeṣataḥatiśayena kāryaḥ| kutaḥ? ityāha-yasmāttasmin kāle śītamadhikaṃ bhavati, kālasvābhāvyāt| tathā, ādānakālājjātamādānakālajaṃ ca raukṣyaṃ bhavati| tato hetudvayādviśeṣeṇa haimantiko vidhiḥ sevyaḥ| hemante "rasān snigdhān śīlayet"ityuktam| śiśire tānatiśayena śīlayet| evaṃ sarvo'pi haimantikau vidhiryojanīyaḥ| ādānakālajamityanenaitaddyotayati| ādānakāla eva raukṣyasya kāraṇam, nānyat| ata eva hemante śīte'pi raukṣyaṃ nāstyeveti| ādānasya ca prārambhamātratve eva śiśirasya sambhava iti śiśire kiñcideva raukṣyaṃ vedyam| nanu, yathā raukṣyamādānakālajaṃ tathauṣṇyamapi| tathā coktam"tasmin hyatyarthatīkṣṇoṣṇarūkṣāḥ"iti| evaṃ cauṣṇyasadbhāvācchītasya hemantato hāniḥ prāptā, na tvādhikyam| tatkathamuktaṃ "tadā hi śītamadhikam" iti? brūmaḥ| raukṣyasya dvau hetū| ekastāvadbhagavaddivākarakarairjagatsnehādānam| dvitīyastvāgneyaḥ kālaḥ| tadevaṃ raukṣyeṇobhayahetujena śiśire kāle vātāḥ śītasvabhāvā āhitādhikaśaktayo jāyante haimantebhyo mārutebhyaḥ| tathāvidhāścauṣṇyenādānakālajenādānakālaprāthamyādaprāptabalena śiśire nābhibhūyante| anabhibhūtāśca śītasvabhāvatvācca śītameva vardhayanti| ato yuktaṃ śītādhikyaṃ śiśira iti|

Like what you read? Consider supporting this website: