Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

balinaḥ śītasaṃrodhāddhemante prabalo'nalaḥ||7||
bhavatyalpendhano dhātūn sa pacedvāyuneritaḥ||8||
ato hime'sminseveta svādvamlalavaṇātrasān||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kila visargābhivarddhitabalatvātpumān balī bhavati| tasya balinaḥ puṃso hemante kāle śītasaṃrodhāddhetoranalo'gnirbalī bhavati| yataḥ sarvataḥ srotorodhājjāṭharo'gnirāntaraireva sverarcirbhirabhivardhate| vardhitaścāsau yuktamāhāraṃ samyakpacati| pakvāccāhārādbalamabhyādhikaṃ jāyate| hemante ityanena etat dyotayati, asminneva kāle śītasaṃrodhāt prabalo'gnirbhavati, na tu ṛtvantaropajanitaśītasaṃrodhāt| tathā hi-anyartujena śītenāgnisādo bhavati, yathā-varṣāsu| tatra hi vṛṣṭivātābhyāṃ bhavati śītam, na cāgnidīptiḥ| tathā cāṣṭāṅgasaṅgrahe (sū.a.4)- "vṛṣṭivātākule tvahni bhojanaṃ kledavātajit| pariśuṣkaṃ laghusnigdhamuṣṇāmlalavaṇaṃ bhajet" iti| iha punaranekarūpaṃ gauravayuktaṃ bhojanaṃ śasyate| vakṣyati hi- "ato hime'smin" ityārabhya yāvat

"rasān snigdhānpalaṃ puṣṭam" ityādi| tathoktam- "ūṣmā bahiḥ pratihato himaśītavātairantaḥ śarīravivaraṃ pratipadyamānaḥ| svasthānapiṇḍitavapurbhavati pracaṇḍaḥ śīte'nilānalaharo vidhiriṣyate'taḥ" iti| tathā, yadyapi "tatra sattvaśarīrotthaṃ"ityārabhya yāvat "tathorjaskarayogajam" ityādinā (hṛ.śā.a.3/78) granthenāhāro yuktajasyaikasyaiva balasya heturityukto granthakṛtā| tathā'pi yuktyā nirūpyamāṇaḥ sahajakālajayorapi balayorāhāra eva hetuḥ, anuvṛttihetutvāt| tathā hyāhāraṃ vinā śarīrameva na syāt| tadanayā yuktyā trividhamapi balamāhārajamiti boddhavyam| nanu, yadi prabalo'nalo bhavati, tataḥ kim? ityāha-alpendhana ityādi| alpamindhanamāhārākhyaṃ yasya so'lpendhanaḥ san, so'nalo, dhātūn-rasādīn pacet| kīdṛśaḥ? vāyuneritaḥ-vātoddīpitaḥ| ataḥasmādanantaroktāddhetoralpendhanatve sati dhātupākākhyāt| asmin hime śīte svādvamlalavaṇākhyān rasān seveta| nānyartusambhave hima ityasyārthasya dyotanāya (asmin) hima ityuktam|

Like what you read? Consider supporting this website: