Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

anupakrama eva syātsthito'tyantaviparyaye||33||
autsukyamohāratikṛd dṛṣṭariṣṭo'kṣanāśanaḥ||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

na vidyata upakramaḥ pratīkāro yasya so'nupakramo'cikitsyaḥ, pratyākhyeya iti yāvat| ko'sāvanupakramaḥ? yo'tyantaviparyaye sthitaḥ| yo gado'rthādyāpyalakṣaṇādavaśiṣṭāyuḥ śeṣarūpādatyantaviparyaye sthitaḥ, sarvakriyāpathātikrāntaḥ, majjaśukrādigambhīradhātugataḥ, marmasandhisamāśritaḥ, so'nupakrama evācikitsyaḥ, sādhayitumaśakyatvāt| tathautsukyādikṛditi| autsukyaṃ ca mohaścāratiśca tāḥ karotītyautsukyamohāratikṛt| autsukyaṃ viṣayotkaṇṭhā, moho-vaicityaṃ cittanāśo'jñānam, aratirasukhaṃ na kutracidavasthitiḥ sthānāsanādiṣvanirvṛtiścetasaḥ, etāvato yaḥ karoti so'nupakramaḥ| tathā dṛṣṭariṣṭa iti| dṛṣṭaṃ riṣṭaṃ maraṇakhyāpakaṃ cihnaṃ yasmin sa dṛṣṭariṣṭaḥ, dṛṣṭamaraṇakhyāpakalakṣaṇo'nupakrama eva| tathā'kṣanāśana iti| akṣāṇīndriyāṇyucyante| cakṣurādīnyapi nāśayati so'kṣanāśanaḥ, indriyoparodhī rogo'nupakramo yaḥ śīghramindriyavighātakṛt| evaṃ purā parīkṣya vyādhicikitsāmārabheta| anyathā'vaśyaṃ svārthādihānimavāpnuyādvaidyaḥ| tathā ca granthaḥ (saṃ.sū.a.2)- "vyādhiṃ purā parīkṣyaivamārabheta tataḥ kriyām| svārthavidyāyaśohānimanyathā dhruvamāpnuyāt" iti|

Commentary: Hemādri’s Āyurvedarasāyana

asādhyaṃ lakṣayati-anupakrama iti| yo gadaḥ sukhasādhyalakṣaṇātyantaviparyaye sthitaḥ, yaśca autsukyamohāratikṛt, yaśca dṛṣṭariṣṭaḥ-dṛṣṭamaraṇacihnaḥ, yaśca akṣanāśanaḥ-sarvendriyavighātī, sa caturvidho'nupakrama eva syāt| nāstyupakramaḥ pratīkāro yasyetyanupakramaḥ| evaśabdo yāpyavyudāsārthaḥ| yāpyo'pi niḥśeṣānivartanādanupakramaḥ, kintu kiñcinnivartanātsopakramo'pi| ayaṃ tvanupakrama eva|| tasmāttatrauṣadhaṃ kuryādityarthāduktam|

Like what you read? Consider supporting this website: