Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śastrādisādhanaḥ kṛcchraḥ saṅkare ca tato gadaḥ||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yo gado rogaḥ, śastrādisādhanaḥ śastrādibhiḥ sādhyate, sa kṛcchrasādhyaḥ kṛcchrapratīkāro mahadbhirupāyaiḥ sādhyate tathā cireṇa| tathā ca granthaḥ (saṃ.sū.a.2)- "kṛcchrairupāyaiḥ kṛcchrastu mahadbhiśca cireṇa ca||" ādigrahaṇena kṣārāgnikarmaviṣalepādayo gṛhyante| tathā, saṅkare ca-tataḥ pūrvoktātsādhyaliṅgātsaṅkīrṇatve satiyo gada uptannaḥ, so'pi kṛcchrasādhyaḥ| caśabdaḥ samuccaye| tatastasmāduktasādhyalakṣaṇādyaḥ saṅkare dvitriviparyaye sati sthitaḥ| tathā ca-yuvā āturaḥ kintu na vijitātmā| vijitātmā kintu rogo marmasthānagaḥ| sarvauṣadhakṣame dehe jātaḥ kintu vṛddhaḥ| kadācidyuvā na sarvauṣadhakṣamo dehaḥ| evamanayā diśā sarvamapyūhyam|

Commentary: Hemādri’s Āyurvedarasāyana

kṛcchrasādhyaṃ lakṣayati-śastrādīti| yo gadaḥ śastrādisādhanaḥ, sa kṛcchraḥ-kṛcchrasādhyaḥ| yaśca gadastatastebhyaḥ sukhasādhyalakṣaṇebhyo jāte saṅkare sthitaḥ, so'pi kṛcchraḥ| sukhasādhyalakṣaṇasya tadviparyayeṇa sahaikatrāvasthānaṃ saṅkaraḥ| yathā-yuvajatvasya strījatvena| bālajatvasya vṛddhajatvena tu sahānavasthānānna saṅkaraḥ| evaṃ sarvatra| asya ca saṅkaratraividhyāttraividhyam| alpaviparyaye saṅkare kṛcchraḥ, tulyaviparyaye kṛcchrataraḥ, bahuviparyaye kṛcchratamaḥ| tathā, śastrakṣārāgnisādhanatvāttraividhyam| eteṣāṃ ṣaṇṇāṃ saṅkare tāratamyaṃ svayamūhyam|

Like what you read? Consider supporting this website: