Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jāṅgalaṃ vātabhūyiṣṭhamanūpaṃ tu kapholbaṇam||23||
sādhāraṇaṃ samamalaṃ tridhā bhūdeśamādiśet||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bhūdeśaṃ punastridhā triprakāram, ādiśet vadet| tatra jāṅgalo deśo'lpodakataruparvatatvena vakṣyamāṇalakṣaṇaḥ, vātabhūyiṣṭho vātapracuraḥ| tatra jātā oṣadhikhagapuruṣamṛgādayo vātapradhānā bhavanti| pracurodakavṛkṣo yo nirvāto durlabhātapaḥ so'nūpa iti| sa ca kaphapradhānaḥ| tajjāścauṣadhyādayaḥ snigdhā bhavanti| sādhāraṇaḥ punarubhayalakṣaṇo madhyapatito vyāmiśrarūpaḥ| sa ca samamalo vātādisamadoṣaḥ| atra doṣā eva malaśabdenoktāḥ| vakṣyati hi (saṅgrahe sū.a.20)| "dehasya malinīkaraṇādāhāramalatvācca malāḥ|"10

Commentary: Hemādri’s Āyurvedarasāyana

bhūdeśabhedānāha-jāṅgalamiti| te ca trayaḥ, jāṅgalo'nūpaḥ sādhāraṇaśca| tatra yo vātabhūyiṣṭho vātarogabahulastaṃ jāṅgalaṃ, yaḥ kapholbaṇaḥ kapharogabahulastamanūpaṃ, yaḥ samamalaḥ samadoṣatvādārogyabahulastaṃ sādhāraṇamādiśet| dehabhedāstu prakṛtibhedairuktāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

kālabhedadvayamāha-kṣaṇādiriti| tacca kṣaṇādirūpo vyādhyavasthārūpaśca| kṣaṇo mātrā, ādiśabdātkāṣṭhākalānāḍikāmuhūrtayāmāhorātrapakṣamāsartvayanavarṣāṇi| tatrākṣinimeṣo mātrā, tāḥ pañcadaśa kāṣṭhā, tāstriṃśatkalā, tāḥ sadaśabhāgā viṃśatirnāḍikā, te dve mūhūrtaḥ, te tulyarātriṃdive rāśibhāge catvāraḥ pādonā yāmaḥ, taiścaturbhiraho rātriśca, pañcadaśāhorātrāḥ pakṣaḥ, tau dvau māsaḥ, tau dvāvṛtuḥ, te trayo'yanaṃ, te dve varṣam| vyādhyavasthā āmapacyamānapakvanavapurāṇatīkṣṇamṛdutvādayaḥ| deśakālayorupayogamāhabheṣajayogakṛditi| deśakālavākyayoḥ śeṣabhūto'yaṃ granthaḥ| yo'yamukto deśaḥ kālaśca| tadubhayaṃ bheṣajasya yogaṃ yogyatāṃ karoti| uktaṃ hi saṅgrahe

(sū.a. 23)- "bheṣajamavacārayan prāgeva tāvadāturaṃ parīkṣeta| kasminnayaṃ deśe jāta ityādi| tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalamevaṃvidhaṃ satvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti| tathā, atisthūlo'tikṛśo durbalo duṣṭamāṃsaśeṇitāsthyaṅgāvayavo'lpāgniralpāhāro'sātmyāhāro'pacitaḥ sārarahito vyādhibalameva tāvadasamarthaḥ soḍhum| kiṃ punastathāvidho bheṣajavegamiti| tathā, kālaśca bheṣajasya yogyatāmāpādayatītyupakramya, śītoṣṇavarṣālakṣaṇā ṛtava ityādyupakramya, auṣadhagrāmastvityādi| tathā, tasmātsādhāraṇeṣveva tadantarāleṣu vamanādīni yojayediti| tathā, āturāvasthāsu tu kālākālasaṃjñā| yathā'syāmavasthāyāmasyauṣadhasya kālo'kālo | na hyaprāptātītakālamauṣadhaṃ yaugikaṃ bhavati" iti|

Like what you read? Consider supporting this website: