Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

varṇitameva vṛddhiḥ samānaiḥ, kṣayo viparītairiti||14||
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ||14||
ṣaḍ dravyamāśritāste ca yathāpūrvaṃbalāvahāḥ||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svādvādayaḥ ṣaḍrasāḥ, rasanendriyagrāhyatvādrasāḥ| te ca rasā dravyaṃ pañcabhūtātmakamāśritāḥ, yathāpūrvaṃ ca balāvahāḥ| yo yaḥ pūrvo yathāpūrvaṃ, balāvahā balaprāpakāḥ| balamāvahanti prāpayantīti yāvat| tasmātsarvebhyo rasebhyo madhuro rasaḥ prakarṣeṇa dehināṃ balakaraḥ| kaṣāyastu sarvebhyo jaghanyabalāvahaḥ| tatra svādurmadhuro ghṛtaguḍādiḥ| amlo'mlikāmātuluṅgādiḥ| lavaṇaḥ saindhavādiḥ| tikto bhūnimbādiḥ| ūṣaṇaḥ kaṭuko marīcādiḥ| kaṣāyo harītakyādiḥ| svādurmadhuraparyāyaḥ| ūṣaṇaḥ kaṭukaparyāyaḥ| yathā tryūṣaṇaṃ trikaṭukamucyate| kaṣāya eva kaṣāyakaḥ, yathā kaṭureva kaṭukaḥ| ṣaḍiti ṣaḍeva, na nyūnā adhikā | yadyapi te rasā guṇāḥ svādvādibhedatastathā saṃsargatastathā'nurasatastāratamyaparikalpanāvaśato'pi bhidyamānarūpā api ṣaṭtvaṃ nātivartante|

Commentary: Hemādri’s Āyurvedarasāyana

atha sādharmyavaidharmyajñānārthaṃ dravyadharmānāhate ca rasaprabhāvavīryavipākaguṇabhedātpañca| tatra rasanāgrāhyo rasaḥ| śeṣo guṇaḥ| kāyāgnipākajo viśiṣṭo raso vipākaḥ| tathaivotpanno guṇo vīryam| dravyasyātmā prabhāvaḥ| tatra rasabhedānāha-rasā iti| te ca svādvādayaḥ ṣaṭ| svādurmadhuraḥ, ūṣaṇaḥ kaṭukaḥ| te ca dravyamāśritāḥ, dravyadharmā ityarthaḥ| kṣārasya dravyaviśeṣavācitvādrasaviśeṣavācitve'pi lavaṇaviśeṣavācitvānna saptamarasatvam| balāvahākhyaṃ rasakarmāha-te ceti| te ca rasā yathāpūrvaṃ balāvahāḥ| yo yasmātpūrvaḥ sa tasmādadhikaṃ balamāvahati| yo yasmātpūrvaḥ sa tasmādadhikaṃ balamāvahati| kaṣāyo balyastata ūṣaṇastatastikta ityādi|

Like what you read? Consider supporting this website: