Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣān||5||
aṣṭāvaṅgāni tasyāhuścikitsā yeṣu saṃśritā||6||

1.1.14

kāyeti| kāyaśca bālaśca grahaścordhvāṅgaṃ ca śalyaṃ ca daṃṣṭrā ca jarā ca vṛṣaścetītaretaradvandvaḥ| nanu sarvasyāścikitsāyāḥ kāyāśritatvāt kāyaśabdo'rthādākṣipta eva| tatkimarthaṃ kāyaśabda upādīyate| brūmaḥ| prakarṣārtham| yathā puruṣāya abhirūpāya kanyā deyetyatrābhirūpagrahaṇādabhirūpatamāyeti pratipādyate, tathehāpi prakṛṣṭo yaḥ kāyaḥ sampūrṇadhātuḥ prakṛṣṭā ca yāvasthā, tathā yuktaḥ| tatsaṅgrahārthaḥ kāyaśabda upāttaḥ| tathā 'ciñ cayane' ityasmāddhātorvyutpāditaḥ kāyaśabdaḥ| cīyate praśastadoṣadhātumalairiti kāyaḥ| tadevaṃ sarvaśarīropatāpakānāmāmapakvāśayasthanodbhavānāṃ jvararaktapittātisārādīnāṃ rogāṇāṃ yatropaśamayogo nigadyate, tatkāyacikitsānāmāṅgam| balasattvasampūrṇadhātutvād yauvanāvasthakāyasya prathamanirdeśaḥ| bāladehe'sampūrṇabaladhātutvādaprakṛṣṭavayovasthāprabhāvāt taccikitsāṅgaṃ pṛthaṅnirdiṣṭam| tathā bālaupayikabheṣajaṃ dhātrīdugdhalakṣaṇaṃ dugdhodbhavavyādhipraśamādinirdeśācca| nanvevaṃ vṛddhasya prakṛṣṭavayovasthāyā abhāvāttaddehe kāyacikitseti kathaṃ vyapadeśaḥ syāt| atra brūmaḥ| bhūtapūrvagatyā vṛddhadehena hi prakṛṣṭavayovasthā pūrvamanubhūtā| ato bhūtapūrvagatyā tatra kāyacikitsopadeśo yuktaḥ| evaṃ grahacikitsā nāma, yatra devādigrahagṛhītānāṃ prāṇināṃ śāntikarma vidhīyate| yatrordhvajatrugatānāṃ rogāṇāṃnetrakarṇaghrāṇādisaṃśritānāmāścotanaśalākādinopaśamo varṇyate tadūrdhvāṅgacikitsānāmāṅgam| atra ca janmanaḥ prabhṛti vicāropadeśādbālacikitsaiva prāgvaktuṃ yuktā| kintu kāyacikitsā prādhānyātprāgupanyastā| tato'nantaraṃ bālacikitsā| bālasya ca grahasambandhād grahacikitsā| tataḥ śarīrasya mūlarakṣārthamūrdhvāṅgacikitsā śālākyaṃ nāma| tataḥ śastrasādhanasāmānyena śalyacikitsā| pīḍākaraṇasamānatvāt daṃṣṭrācikitsā| daṃṣṭrā viṣātmikā| viṣeṇāśu ca maraṇe sambhāvyamāne rasāyanopayogo yukta iti rasāyanacikitsā| athavā viṣasya rasāyanajeyatvādrasāyanakathanaprastāvaḥ| tato'nantaraṃ vājīkaraṇasya bharaṇena prastāvaḥ| tathā cādhīte granthakṛt (u.a.40|1)- "vājīkaraṇamanvicchetsatataṃ viṣayī pumān " iti| rasāyanasya paścādityarthaḥ| yatrālpaduṣṭaretasāṃ tadāpyāyanaprasādopajananarūpā cikitsā kriyate tadvājīkaraṇam| evametāni kāyādīni, tasyāyurvedasya, aṣṭāvaṅgānyāhurvadanti| brahmā''atreyādaya iti śeṣaḥ| yeṣu kāyādiṣu cikitsā saṃśritā vyavasthitā| (ca.sū.a.9|5)- " caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte| pravṛttirdhātusāmyārthā cikitsetyabhidhīyate|" iti muniproktalakṣaṇaṃ neha tantrakṛdvyadhatta| cikitsāśabdādevāsyārthasya labdhatvāt| tathā ca nirdeṣṭumāha| nindākṣamāvyādhipratīkāravicāraṇāsu niṣpadyata iti| kiterdhātorvyādhipratīkāra evāsya vyutpāditatvāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āyurvedāṅgānyāha-kāyeti| tani ca kāyādīni aṣṭāvāhuḥ| tatra kāyaśabdena sarvāvasthaṃ sarvāvayavaṃ ca śarīraṃ gṛhyate, bālādiśabdaistasyaivāvasthāviśeṣā lakṣyante| ūrdhvāṅgaṃ tvavayavaviśeṣaḥ| bālaḥ prathamaṃ vayaḥ, graho grahārtatvam, ūrdhvāṅgaṃ śiraḥ, śalyaṃ vraṇārtatvam, daṃṣṭrā viṣārtavaṃ, śalyadaṃṣṭrāśabdau vraṇaviṣamātropalakṣaṇau| jarā paścimaṃ vayaḥ, vṛṣaḥ strīprasaṅgitvam| eṣāṃ ca kāyādīnāṃ cikitsāśritānāmevāṅgatvamityata āha-cikitsā yeṣu saṃśritā iti| cikitsā vyādhipratīkāraḥ| ata eva kāyacikitsā, bālacikitsetyādayo'ṅgānāṃ saṃjñāḥ| vivakṣitavivekācca cikitsāyā eva hyaṅgatvam| aṅgānyavayavāḥ| tatrāvasthāmātrāśrayāṇāṃ bālādivyatiriktāvasthāviśeṣāśrayāṇāmavayavamātrāśrayāṇāmūrdhvāṅgavyatiriktāvayavaviśeṣāśrayāṇāṃ ca vyādhīnāṃ kāyacikitsite pratīkāraḥ| bālacikitsādiṣu tu tattadviśeṣaikaniṣṭhānām| iti śāstrārthetikartavyatā|

Like what you read? Consider supporting this website: