Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

1.1 āyuṣkāmīyādhyāyaḥ: 1

rāgādirogān satatānuṣaktānaśeṣakāyaprasṛtānaśeṣān||1||
autsukyamohāratidāñjaghāna yo'pūrvavaidyāya namostu tasmai||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rāga ādiryeṣāṃ te rāgādayaḥ| ādiśabdena dveṣalobhādiparigrahaḥ| rujantīti rogāḥ| dehamanasī santāpayantītyarthaḥ| nanu manaḥsthitatvānmana eva te rujantīti vaktuṃ yuktam| maivam| dehamanolakṣaṇayorvastunorādhārādheyabhāvena sthitatvāddvayorapi santāpo yuktaḥ| yathā ādheyenāyogolakena santaptena tadādhārasya kaṭāhādeḥ santāpaḥ| ādhāreṇa ca kaṭāhādinā santaptenādheyasya ghṛtādeḥ santāpaḥ| tadevaṃ rāgādayo dvayaṃ rujantīti nyāyyametat| tathā satatānuṣaktāḥ sarvakālaṃ prasṛtāḥ, sahajā ityarthaḥ| aśeṣakāyaprasṛtā aśeṣaścāsau kāyaścāśeṣakāyaḥ| tatra prasṛtā anugatāḥ| yadvā'śeṣāśca te kāyāścāśeṣakāyāḥ| sarvāṇi śarīrāṇi gajaturagoragādisambamdhīni tāni prakarṣeṇa sṛtā gatāḥ| tathā aśeṣāḥ na vidyate śeṣo yeṣāṃ te'śeṣāḥ sarve samūlāḥ| sabījā ityarthaḥ| tathautsukyamohāratidāḥ| autsukyaṃ viṣayotkaṇṭhā gato'bhilāṣaḥ| mohaḥ kāryākāryānabhijñatvam| aratiranavasthitiḥ| sthānāsanādiṣu| autsukyaṃ ca mohaścāratiśca dadati ye rāgādayasta evam| tānevaṃvidhān yo bhagavān jaghāna tasmai tathābhūtāyāpūrvavaidyāya namo'stu| taṃ pūjayāmītyarthaḥ| ata evāsāvapūrva āścaryabhūto vaidyaḥ| anyo hi yo vaidyaḥ sa jvarādīnapyacirotthitān rogānetadviśeṣaṇaiuraparāmṛṣṭānna tathā hartuṃ samarthaḥ| kimuta rāgādīnasādhyalakṣaṇalakṣitān| tathā cāsādhyalakṣaṇam|(asminnevādhyāye ślo. 32)"anupakrama eva syāt sthito'tyantaviparyaye| autsukyamohāratikṛd" iti| yadvā na vidyate pūrvo yasmādasāvapūrvaḥ| pūrvebhyaḥ prathama ityarthaḥ| apūrvaścāsau vaidyo'pūrvavaidya ityarthaḥ| evaṃvidhaṃ cābhimatanamaskāraślokaṃ viracayan granthakṛdgranthasya rogopaśāṃtiḥ prayojanamiti pratipādayati| tathā cāha carakamuniḥ (sū. a. 1|52)"dhātusāmyakriyā coktā tantrasyāsya prayojanam" iti| evaṃ ca dhātusāmyena prayojanena prayojanavadidaṃ tantram| tathā tatpāṭhāttadarthāvabodhāttadvidhyanuṣṭhānācca ārogyākhyasyopeyasya tathābhimatasyāyuṣaḥ parasya puruṣārthasya mokṣākhyasya ca paramārthata idameva tantramupāyaḥ| asmāccopāyopeyalakṣaṇasambadhāt sambandhavadidaṃ tantram| tathā hetuliṅgauṣadhyākhyaskandhatrayamasyābhidheyaṃ tenābhidheyenābhidheyavattantram| evaṃ ca granthakṛtātra prayojanasanbandhābhidheyā yuktyaivoktāḥ| indravajropendravajrāviracitatvādupajātivṛttam| yathā, "anantarāpāditalakṣmaśobhau pādau bhavetāṃ vividhairvikalpaiḥ| yāsāmimāvanyayatiprapañcau smṛtāḥ smṛtijñairupajātayastāḥ||" iti| sarvatraiva cātra tantre'nuṣṭubhā samānīpramāṇīvitānādibhedabhinnatayā viracanam| yatpunaravasarāntare vṛttāntaraviracanamiha tatsalakṣaṇaṃ vyañjayiṣyāmaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

śrīgaṇeśāya namaḥ|

pṛṣṭhe kūrmatayā caturbhujatayā dormaṇḍale mandaraṃ ruddhvā kṣīrasamudramoṣadhibhṛtaṃ nirmathya niṣpāditaiḥ| ānītairamṛtairbhiṣaktamatayā yoṣittayā pāyitairdevānāmajarāmaratvamakarottasmai namo viṣṇave||1||

hemādriṇā caturvagacintāmaṇividhāyinā| taduktavratadānādisiddhyāṅgārogyasiddhaye||2||

kriyate'ṣṭāṅgahṛdayasyāyurvedasya sugrahā| ṭīkā carakahārītasuśrutādimatānugā|| 3|| 2

carake haricandrādyaiḥ suśrute jaijjaṭādibhiḥ| ṭīkākārairna nirṇātamiha hemādgiṇoditam|| 4||

deśabhraṃśabhayādvicālya layinaḥ snehaiḥ pratāpaiḥ paraṃ pradrāvya prasṛtān praveśya parito durgodaraṃ drāktataḥ| ūrdhvādhogati nirgamayya madanairdantyādibhirvidviṣo doṣānadraḍhi rāmarājyamagadaṅkāreṇa hemādriṇā|| 5||

hemādrirnāma rāmasya rājñaḥ śrīkaraṇeṣvadhi| nanūbhau bhagavanniṣṭhaṣāṅguṇyakaraṇeṣvadhi||6||
sarveṣāṃ dvīpavarṇāṇāṃ meruruttarataḥ sthitaḥ| tadastu sarvottaratā hemādrau dṛśyate yataḥ|| 7||
sevyā hemādriṭīkeyamāyurvedarasāyanam| āyurvedātmanāṃ puṃsāṃ nirdoṣatvam hi nānyathā||8||

aṣṭāṅgahṛdayaṃ mukhyamanukte'ṣṭāṅgasaṅgrahaḥ| tantrāntarāṇi coktāni vaiṣamye vivṛtāni ca||9||

āyurvedaṃ vyācikhyāsuḥ śrīvāgbhaṭācāryaḥ prathamaślokeneṣṭadevatāṃ namaskaroti-rāgādirogāniti| sa cāpūrvavaidyaḥ| apūrvatvaṃ ca adbhutaśaktitvam| tacca jvarādivilakṣaṇānāṃ rogāṇāṃ ghātena| te ca rāgādayaḥ| śuddhasya cetaso rajastamobhyāṃ rañjanaṃ rāgaḥ| tadādayastanmūlāḥ kāmakrodhādayaḥ| jvarādivilakṣaṇatvamevāhasatatānuṣaktān, sarvakālamātmanā sambaddhān| nanu, jvarādayo'pi kulodbhavāḥ evamityata āha-aśoṣakāyaprasṛtān, yāvantyātmanaḥ śarīrāṇi tāni sarvāṇyabhivyāpya sthitān| nanu, kulodbhavā api kuṣṭhārśomehādyā anantavyaktibhedenaivamityata āha-aśeṣān, sarvāneva yugapatpratidehaṃ sthitān| nanu, satkāryavādināṃ mate jvarādayo'pi sūkṣmarūpeṇaivamityata āha-autsukyamohāratidān, autsukyam avicāryakāryapravṛttiḥ, moho vicārāśaktiḥ, aratiḥ asantoṣaḥ dadatyātmanaḥ samarpayantīti tathā| autsukyādīni svakāryaṇyadbhutāni samarpayantaḥ sarve sarvadeheṣu sarvadā ātmānaṃ kleśayantīti jvarādivilakṣaṇā eva rāgādirogāḥ| jaghāneti mokṣaśāstrapraṇayanena vadhopāyaṃ darśitavān| na tu svayaṃ hatavan| tathā hyadhunā kāmādyadarśanaṃ syāt||5

athāta āyuṣkāmīyamadhyāyaṃ vyākhyāsyāmaḥ||1||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atheti| athaśabdo'sminmaṅgalādhikārānantaryeṣu draṣṭavyaḥ| maṅgalādīnāṃ hi śāstrāṇāṃ tadadhyetṛṇāṃ niṣpratibandhā pravṛttirabhipretārthasādhanāya jāyate| athaśabdaścāyaṃ maṅgalārthaḥ| tathā coktam-"oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā| kaṇṭhaṃ bhitvā viniryātau tenemau maṅgalau smṛtau||"iti| ato'dhikāre| āyuṣkāmīyaṃ śāstramadhikriyate yāvadata ūrdhvaṃ pratanyate ātantraparisamāptestatsarvamāyuṣkāmīyaṃ veditavyam| ata ānantarye ca| namaskārādanantaramāyuṣkāmahitaṃ vyākhyāsyāma iti| kathaṃ punarekasyaiva tantrakārasya vyākhyāsyāma iti bahuvacanaṃ yujyate| brūmaḥ| "asmado dvayośca" ityekatve'pi bahuvacanavidhānādabhilaṣantīti| yuktamevātraikasminnapi bahuvacanam| āyuḥ śarīrendriyasatvātmasaṃyogaḥ| tathā ca muniḥ (ca. sū. a. 1|41)-| "śarīrendriyasattvātmasaṃyogo dhāri jīvitam| nityagaṃ cānubaddhaṃ ca paryāyairāyurucyate||" iti| etītyāyuḥ| santataṃ yātītyarthaḥ| evaṃvidhaṃ gatvarasvabhāvamapi hitāhāravihārasevādibhirahitavarjanena ca kathametat sthirībhavedityevaṃ kāmayante ye te āyuṣkāmāḥ| tebhyo hita āyuṣkāmīyaḥ| sa punarāyurvedāgamādiprakaraṇasamudāya āyuṣkāmayamānenetyādikaḥ| āyuṣkāmīya iti isusoḥ sāmarthye iti ṣādeśaḥ| tasmai hitamiti chaḥ| āyuṣkāmīyaśabdo'dhyāyaviśeṣaṇārtho nīlotpaladalavat| bahuṣvadhyāyeṣu satsu katamamadhyāyaṃ vyākhyāsyāma āyuṣkāmīyamiti| adhikṛto'dhyāyanāyetyadhyāyastaṃ vy4

ākhyāsyāmaḥ vividhaprakāreṇa viśeṣeṇa kathayiṣyāmaḥ| āyuṣkāmaiḥ pūrvaṃ dṛṣṭatvādasyādhyāyasyāyuṣkāma iti saṃjñā| arthagatimadhikṛtyādhyāya iti nāma| tathā coktam| (ca. sū. a. 30|65)- "adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā" iti| tatra padasamudāyo vākyaṃ vākyasamudāyaḥ prakaraṇaṃ, prakaraṇasamudāyo yaḥ, so'dhyāyaḥ, adhyāyasamudāyaḥ sthānaṃ, sthānasamudāyastantramiti| viśabdo nānārthaḥ| āṅabhividhau| uttarākhyaścāyamalaṅkāraḥ| tasya hi lakṣaṇam| (kāvyālaṅkāre a, 7|93)- "uttaravacanaśravaṇādunnayanaṃ yatra pūrvavacanānāṃ kriyate taduttaraṃ syāt"ityādi| tato'nena vākyena śiṣyavacanamīdṛśamunnīyate| saṃsāre'sminnamī prāṇino nānārogānīkābhibhūtāstrātāramalabhamānāścaturvargād bhraśyante| tatko nu bhagavannatropāyaḥ syāditi kṛtapraśno guruḥ pratijajñe, athāta āyuṣkāmīyamadhyāyaṃ vyākhyāsyāma iti| atha śiṣyavacanānantaram| ato hetoryasmādayaṃ śiṣyaḥ śrutakulaśīlādisaṃpanno dhīmedhāguṇabhūṣaṇabhūtaśca| vi vividhaiḥ prakāraiḥ ā śiṣyabodhotpatteḥ| āyuṣkāmīyamadhyāyaṃ vyākhyāsyāmo varṇayiṣyāmaḥ| nanu kīdṛśaṃ tadvividhaprakāramākhyānam| brūmaḥ| padataḥ, tadarthataḥ, prayojanataḥ, codyataḥ, parihārataḥ, sambandhābhidheyataśca| padato yathā, āyuritīdaṃ padam| tadarthato yathā etītyāyuḥ| prayojanato yathā, atraiva dharmārthasukhasādhanam| codyato yathā, nanu kathametatkevalaṃ dharmārthasukhasādhanamiti vaktuṃ pāryate| yato'syāyuṣaḥ karmaiva kevalaṃ dharmasādhanamiti vaktuṃ no pāryate| yato'syāyuṣaḥ paripālanārthaṃ viśastāḥ kākagṛdhrabhāsādayo rājayakṣmacikitsite bhojyā ityuktam| abhakṣyāścaite| śrutismṛtyorabhakṣyatvenoktatvāt| evamabhakṣyabhakṣaṇāddhiṃsayā ca pāpayogaḥ| tadyogāccādharmasādhanaṃ na dharmasādhanamiti| parihārato yathā, atraivaṃ parihāro yajñādhikāriśarīranimittaṃ kākādīnāṃ viśasanaṃ bhakṣaṇaṃ vidhīyamānaṃ nādharmāya| itarathā krīḍārthaṃ kriyamāṇamadharmāyaiva| tathā ca kākādayo'pi tatsādhanopayogāddharmeṇa tatphalena sambadhyante yajñiyā iva paśavaḥ| tadevamāyuṣo dharmasādhanatvaṃ sthitam|

sambandhābhidheyau tūktāveva| nanu santyevānyānyapi maharṣipraṇītānyāyurvedatantrāṇi, kimanena tantreṇa kṛteneti| atra brūmaḥ| aparatantrāṇāṃ sāvadyatvādidamucyate| anyāni hi tantrāṇi sadoṣāṇi| tathā hi|

yadetattāvadbhagavatā carakamuninā praṇītaṃ tantraṃ ratnākara iva ganbhīryātiśayayogāddurbodham| tasyāpi sadoṣatāṃ prakaṭayanti vācāṭāḥ| tathā hyādau tatsūtram| athāto dīrghañjīvitīyamadhyāyaṃ vyākhyāsyāma iti| atra dīrghañjīvitīya iti śāstrādāvayuktam| yato (ca. sū. a. 1 ślo. 3) dīrghaṃ jīvitamanvicchannityasyānukaraṇaṃ dīrghañjīvitamiti| so'sminnadhyāye'stīti chaḥ| tasyādhyāyānuvākayorluki sati dīrghañjīvitamiti prāpnoti| tadidamaviditaparamārthaśabdasvarūpāṇāṃ vacanam| tathāhi| adhyāyānuvākayorityādau sūtre vikalpena cāyaṃ lugiṣyata iti jagāda jayādityaḥ| tena lukaḥ pākṣikatvādatra luk na bhavatītyevaṃ yuktamuktamidam| dīrghaśabdena guṇo'bhidhīyate jīvitaśabdenāpi guṇa eva| tasmāddvayorapi guṇatvādādhārādheyabhāvo na yuktaḥ, yato guṇāśrayo nokta iti| tathā ca vaiśeṣikāḥ| nirguṇā guṇā iti| atha kālaśabdaṃ luptasvarūpaṃ nirdiśya dīrghajīvitīyaśabdo nirdiśyate tadā yuktamevaitat| tathā indriyopakramaṇīye'dhyāye chapratyayotpattiḥ kathamevaṃ vidhīyatāṃ yato'sminnadhyāya indriyopakramaṇaśabdo nāstyeva| evamapāmārgataṇḍulīye'pāmārgataṇḍulaśabdasyābhāvācca pratyayotpattirdurlabhā| tathā divyāmbhaso gāṅgasamudrabhedaḥ parīkṣā ca noktā| pratyuta tatra paṭhyate| (ca. sū. a. 27|191)- "jalamekavidhaṃ sarvaṃ patatyaindraṃ nabhastalāt| tatpatatpatitaṃ caiva deśakālāvapekṣate" iti| tathā nālikerodakasya guṇā noktāḥ| tathā, apakvakvathitakṣīrasya svarūpaviśeṣo noktaḥ| tathā kaṣāye kiyadauṣadhaṃ kimavaśeṣaṃ kvathanīyamityādi ca noktam| miśrake sneha evamabhyadhādasau| "trivṛttāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam| caturguṇaṃ jalaṃ dattvā" ityādi| tadeṣāmauṣadhānāṃ kiyanmānamapi salilenaitāvatā kīdṛśaṃ kimuta kvāthaniryāsāviti| tathā kvathitaśītatoyamapi kiyatā pākena pathyaṃ bhavatīti noktam| mudgo grāhīti ca noktam| tathā ca tatpāṭhaḥ (ca. sū. a. 27|22)-"kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ| viśadaḥ śleṣmapittaghno mudgāḥ sūpyottamo mataḥ||" iti| tathā vāstukādīnāṃ laghutvaṃ noktam| tathāca tatpāṭhaḥ (ca. sū. a. 27|85)- "pāṭhāsuṣāsaṭhīśākaṃ vāstukaṃ suniṣaṇṇakam| vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam||" iti| tathekṣuvarge, (ca. sū. a. 27|234)- "śaityātmasādānmādhuryātpauṇḍrakādvāṃśiko varaḥ" ityasāvabhyadhāt| pauṇḍrakaśca vāṃśikādvara iti suprasiddhametat| atra mativaibhavādbhaṭṭārakahariścandrau vyākhyāviśeṣamavocatām| yathā pauṇḍrakādvāṃśiko'vara iti| evaṃ caitadupapannameva| tadevamātreyasyāpi tantre yato bahavo doṣā udbhāvyante, tataḥ gaṇanā tantrāntarāṇām| tathā vedotpattiriti saṃjñā tantre'sminsadoṣatvānna kṛtā| tathā hi| āyuṣo veda āyurvedaḥ, tasyotpattirāyurvedotpattiriti bhavitavyam| atra kecidāhuḥ| āyuḥśabdalopaṃ kṛtveha nirdeśaḥ kṛtaḥ| evamapi sati lopastāvadamaṅgalaḥ| so'pyāyuṣaḥ sa ca śāstrādau| ityanyāyyaivaiṣā saṃjñā| kiṃca vedotpattirityetadapi tāvadvaktuṃ na yujyate, nityatvādasya vedasya| nityo hyayamāyurvedaḥ| āyuḥsantānādinityatvāt| tathā hyāyuḥsaṃtānaḥ| sarvaprāṇisaṃvedyaśarīrāparaśarīrago manaḥprabandhanityatayā nityaḥ| asya nityatvādāyurvedo'pi nityaḥ| nityatvāccāsyotpattimattvaṃ vaktumayuktam| nanvavabodhopadeśābhyāmutpattirasyopalabhyate| yataḥ prāgupadeśānnāsāvupalabhyate| ata upadeśānantaramupadeśadvāreṇopalabhyate| tasmādavabodhopadeśāvasyotpattikāraṇatvena kalpayitvotpattimattvamasyocyata iti kaiścidūce| naitadyuktam| yataḥ sato bodhopadeśau sto nāsataḥ| tathā cācaṣṭe lokaḥ| amunā guruṇā chātrāyopadiṣṭaṃ śāstramidamiti| sata evopadeśāvabodhau staḥ| tasmānnāvabodhopadeśāvasyotpattikāraṇamityato'pi hetorvedotpattisaṃjñetyayuktā| iti saṃjñānāṃ sāvadyatvaṃ nirūpya niravadyāyuṣkāmīyasaṃjñā hi tantre kṛtā| yayoccāritamātrayaivā'śeṣastantrārthaḥ prakāśyate| pratisthānaṃ ca yo'dhyāyaḥ prathamastatsaṃjñayā sthānārthaḥ| anye ca ye'dhyāyāstantre'smiṃstatsaṃjñābhiryathāsvatantramarthajātaṃ prakāśayanta iti|

idamidānīṃ pṛchyate tantrakāraḥ| yadasmiṃstantre kiṃciducyate sma bhavadbhistatsvabuddhiparikalpitamuta netyāha| -itiśabda evamarthe| yathā iti ha sma, tānāha| haśabdo'nukampāyām| brūdhātoḥ sma upapade bhūtānadyatanaparokṣe 'laṭ sme' iti laṭa āhādeśaḥ| atrerapatyamātreyaḥ| 'itaścāniñaḥ' iti ḍhak| ātreya ādiryeṣāṃ dhanvantariprabhṛtīnāṃ ta evam| mahāntaśca te ṛṣayaśca maharṣayaḥ| mahatvaṃ tajjñānātiśayayogāt| tenāyamartho'nena kāraṇenānukampayā, na tu phalākāṅkṣayā, bhagavanta ātreyādayo maharṣayo'bruvan| nāsmābhiḥ svamatiparikalpitaṃ kiñcidapyatroktam| kevalaṃ dūtasandeśavacananyāyena yugānurūpaḥ kramamātro'nyathā kṛta ityarthaḥ| tathā cāsyaivasaṅgrahe(sū. a. 1) "na mātrāmātramapyatra kiñcidāgamavarjitam| te'rthāḥ sa granthasandarbhaḥ saṃkṣepāya kramo'nyathā" iti| tadevamāgamaprāmāṇyamasya tantrasyetyuktaṃ bhavati|

Commentary: Hemādri’s Āyurvedarasāyana

āyuṣkāmīyamadhyāyaṃ vyākhyātuṃ pratijānīte atheti| atha sveṣṭadevatānamaskārānantaram| ato hetorvyākhyeyaḥ| yato'yamāyurvedo vyādhipratīkāravyākhyānam| āyurvairiṇo hi vyādhayaḥ| vyākhyā ca sāmānyaviśeṣābhyāṃ saṃkṣepavistarābhyāṃ ca kṛtā sugrahā bhavati| tatrādau vyādhipratīkārasya sāmānyasaṃkṣepavyākhyārthamayamadhyāyaḥ, āyuṣkāmahitatvācca āyuṣkāmīyaḥ| nanvevaṃ cetsarve'pi āyuṣkāmīyāḥ| satyaṃ, kintu prathamo'yamadhyāyo maṅgalārthā ceyaṃ saṃjñā| maṅgalādīni ca śāstrāṇi prathanta ityasyeyaṃ saṃjñā kṛtā| anyeṣāṃ tu vyākhyeyārthānurūpā dinacaryādisaṃjñāḥ kariṣyati| ā ra0-ātmakṛtiṃ pramāṇayati-iti heti| prāmāṇyaṃ cāptavākyatvāt| āptāścātreyādayo maharṣayaḥ| te ca, iti ha evameva, āhuḥ sma uktavantaḥ, yathā vayaṃ vakṣyāmaḥ| tena vayamapyāptāḥ| āyuḥkāmāyamānena dharmārthasukhasādhanam||2||
āyurvedopadeśeṣu vidheyaḥ paramādaraḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āyurvedayati jñāpayati prakṛtijñānarasāyanadūtāriṣṭādyupadeśādityāyurvedaḥ| tasyopadeśā āyurvedopadeśāḥ| upadiśyanta āyurvedārthā upapattibhirityupadeśā āyurvedatantrāṇi| teṣu paramādaraḥ pāṭhāvabodhānuṣṭhānarūpa utkṛṣṭo yatnaḥ kāryaḥ| āyurvedopadeśeṣviti bahuvacananirdeśādayamartho bodhyate| bahuṣvāyurvedatantreṣu yatnaḥ kāryaḥ| anekāyurvedāvalokanāddhi cikitsāyāṃ vaidyasya na manāgapi sandeho jāyate| kiṃ kurvatā puruṣeṇa-āyuḥ kāmayamānena jīvitamabhilaṣatā| kimbhūtamāyuḥ, dharmārthasukhasādhanam| dhriyate loko'neneti dharmaḥ| arthyate yācyata ityarthaḥ| sukhaṃ dvividham, tādāttvikamātyantikaṃ ca| tādātvikaṃ kiyatkālāntarāsthāyitvātsukhāvabhāsaṃ, na paramārthataḥ sukham| tathā coktam- (ca. sū. a. 28/37) 'tādātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate'| iti| tadetatsaṃjñāmātreṇa sukhaṃ na tvatyantamiti pradarśayituṃ sukhasaṃjñeṣviti muninoktam| ātyantikaṃ sukhaṃ mokṣākhyaṃ, yatra na duḥkhānāṃ śleṣaḥ| teṣāṃ sādhanamupāyo dharmārthasukhasādhanam|

Commentary: Hemādri’s Āyurvedarasāyana

prekṣāvatpravṛttyarthaṃ prayojanādhikāriṇau darśayatiāyuriti| prayojanaṃ cāyuḥ| tasya ca prayojanatvaṃ dharmārthasukhasādhanatvāt| sukhaṃ kāmo mokṣaśca| ata eva yaḥ āyuḥ kāmayate so'tra adhikārī| tena ca, āyurvedopadeśeṣvasmadvākyeṣu, paramatyartham, ādaro vidheyaḥ pāṭhāvabodhānuṣṭhānairyatitavyam|

Like what you read? Consider supporting this website: