Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

pakṣāgrīyāṃ tribhiś caturthenaikaṃ caturthasaptamābhyām ekaṃ caturthasaviśeṣasaptamābhyāṃ ceti || ĀpŚus_19.7 ||

puruṣasyāṣṭamena pañcadaśāṅgulena / tribhiraṣṭamaiḥ -- tenaiva triguṇitena pañcacatvāriṃśadaṅgulena /

caturthasaviśeṣeṇa -- caturbhāgasaviśeṣeṇa /
"pramāṇaṃ tṛtīyena vardhayet' ityādinā vardhitena dvicatvāriṃśadaṅgulena caturdaśatilayuktena /
evametaiścaturbhiḥ kāritā ṣoḍaśī /
ardheṣṭakāṃ tribhiḥ parigṛhṇīyāditi sarvatra śeṣaḥ //

dvābhyamiti -- triṃśadaṅgulābhyāṃ / saviśeṣeṇoktapramāṇena / etaistribhiḥ kārayet / pādeti -- gatametat / caturiti -- caturthenaikaṃ / caturthasya saviśeṣaḥ

caturthasaviśeṣaḥ / tasyārdhābhyām / pakṣeti pakṣārthamiṣṭakā -- pakṣeṣṭakā / tāṃ caturbhiḥ parigṛhṇīyāt / dvābhyāṃ ceti -- dvābhyāṃ caturthābhyāṃ puruṣasaptamābhyāṃ /

asya namanamupariṣṭādvakṣyate /
pakṣamadhya -- gataṃ caturthābhyāṃ dvisaptamābhyāṃ vakrabhūtābhyāmityetaiścaturbhiḥ pakṣamadhyīyāṃ karoti /
pakṣeti -- gatam /
caturtheneti -- puruṣacaturthenaikaṃ caturthasaptamābhyāṃ vakrabhūtābhyāmekaṃ caturthasaviśeṣasaptamābhyāmeva //

karavindīyā vyākhyā

ṣoḍa -- ṇeti

puruṣasya ṣoḍaśabhāge tiṣṭhāti ṣoḍaśī / tāṃ caturbhiḥ catuṣprakāraiḥ phalakaiḥṣoḍaśīṃ parigṛhṇīyāt -- sampādayet / aṣṭamena -- prakṛtatvāt purūṣasya / pañcadaśāṅguleneti yāvat / tribhiraṣṭamaiḥ pañcacatvāriṃśadaṅgulaiḥ / caturthena triṃśadaṅgulena / caturthasaviśeṣeṇa dvicatvāriṃśadaṅgulena sārdhacaturdaśatilādhikena akṣṇayāvasthitena /

itiśabdaśvārthe /
etenacaitena ceti -- aṣṭamī triraṣṭamyau pārśvamānyau /
caturthatatsaviśeṣau tiryaṅbhānyau /
caturthasyaiva saviseṣaprāptayarthaṃ caturthaśabdaḥ //

evametaiścaturbhi. phalakaiḥ ṣoḍaśīṃ kārayet //

ardhe -- ceti

parigṛhṇīyāditi śeṣaḥ /
ardheṣṭakāṃ tribhiḥ phalakaiḥ parigṛhṇīyāt /
triṃśadaṅgulābhyāṃ dvicatvāriṃśadaṅgulena sacaturdaśatilena ca tribhiḥ phalakaiḥ //

pāde -- ceti

ekaviṃśatyaṅgulābhyāṃ sasaptatilābhyāṃ triṃśadaṅgulena caikena ceti tribhiḥ //

pakṣā -- ti

triṃśadaṅgulābhyāṃ saptadaśāṅgulābhyāṃ pañcatilādhikābhyāṃ ceti /
pakṣeṣṭakāṃ dvābhyāṃ caturthābhyāṃ samābhyāṃ ca kārayet /
asya ca namanamupariṣṭādvakṣyati //

pakṣa -- ti

pakṣamadhyamayogyā pakṣamadhyīyā /
tāṃ triṃśadaṅgulābhyāṃ catu striṃśadaṅgulabhyāṃ dvisaptadaśāhgulābhyāṃ daśatilādhikābhyāṃ ceti caturbhiḥ //

pakṣā -- ti

pakṣāgrayogyā pakṣāgrīyā / tāṃ triṃśadaṅgulenaikaṃ pañcatilādhikasaptacatvāriṃśadaṅgulenaikaṃ tathaikonaviṃśatitilādhikena ekonaṣaṣṭayaṅgulenaikamiti tribhiḥ phalakaiḥ parigṛhṇīyāt / evaṃ ṣaṭ karaṇānyuktāni / pakṣeṣṭakāḥ pakṣamadhyīyāḥ pakṣāgrīyā iti trayāṇāṃ tatra tatropadhāne yogyatvāya kṣetrasamatvāya

sundararājīyā vyākhyā

athakaraṇāni--

ṣoḍaśīṃ -- ṇeti

pūrvaśyenacaturthyeṣā / etāṃ caturbhiḥ phalakaiḥ parigṛhṇīyāt / tatrāṣṭamena tribhiraṣṭamairiti pārśvaphalake / uttare tiryakphalake / saviśeṣaṃ caturthaṃ caturthasya dvikaraṇī caturdaśa tilāḥ dvicatvāriṃśadaṅgulāḥ /

ardhe ṇeti

pāde ceti

pūrvaśyenanamanyeṣā /

caturthe triṃśadaṅgule pārśvaphalake / saptame sapañvratilasaptadaśāṅgule tiryakphalake /

pakṣamadhyī ceti

dve pakṣeṣṭake / samaste eṣā / pūvaśyene dvitīyāvadrūpaṃ /

pakṣā ceti

pakṣeṣṭakā -- ardheṣṭakā / samaste ekā /

kapardibhāṣyam

Like what you read? Consider supporting this website: