Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 15.10

śirasy ardhapuruṣeṇa caturaśraṃ kṛtvā pūrvasyāḥ karaṇyā ardhāt tāvati dakṣiṇayor nipātayet || ĀpŚus_15.10 ||

iti pañcadaśaḥ khaṇḍaḥ

tau caturaśrau yau pārśvasthau / tāvakṣṇayā karṇena ālikhet; yathāpyaye ātmapucchasandhau ardhapuruṣamātraṃ kṛtaṃ pūrvasya bhavati / prācyamiva dakṣiṇaṃ prācyamivottaram / evaṃ kṛte'pyayer'dhapuruṣamātraṃ bhavati / śiraḥsthāner'dhaṣuruṣapramāṇena caturaśraṃ kṛtvā pūrvasyāḥ karaṇyā ardhādārabya tāvatyevārdhe madhye nipātayet -- ālikhet / tisraḥ pariśiṣyanta ityuparitane vakṣyati / atrāpi tisraḥ śirasītyuktam /

pañcadaśaḥ khaṇḍaḥ.

karavindīyā vyākhyā

ardhada -- yāmaḥ

apareṇa yūpāvaṭadeśaṃ saṃcaramavaśiṣyetyādi vimāya pakṣāpyayeṣu śaṅkuṃ nihatya dakṣiṇottarayā rajjvā navāratnīn prādeśamaṅgulaṃ caturbhāgonāṃ cāyāmaṃ kṛtvā pakṣāgreṣu śaṅkuṃ nihanyāt / evamekādaśabhiraṅgulībhiḥ prādeśena ca puruṣo hīyate / tatrārdhāṣṭamābhiraṅgulībhirekā caturbhāgīyā bhavati / tadardhenārdhadvipuruṣāyāmāṃ rajjumubhayataḥ pāśāṃ kṛtvā madhye lakṣaṇaṃ kṛtvā pakṣasyāparakoṭiśaṅkvoḥ pratimucya lakṣaṇena prācīmapasārya śaṅkuṃ nihanyāt /

evaṃ tasyaiva pūrvayoḥ koṭyoḥ pratimucya lakṣaṇena pratīcīmapasārya tatra śaṅkuḥ /
evaṃ kṛte paścimapārśvamānyāḥ purastāt pakṣmadhye caturviṃśatyaṅgule sārdhasaptatile lakṣaṇaṃ nipatati purataśvaivaṃ /
sa nirṇāmaḥ -- nirṇamanaṃ pakṣasya /
ardhadaśamā ityādi sa nirṇāma ityantenottaramapi pakṣaṃ kuryāt //

ātmadvi -- vyāsaḥ

ātmānaṃ prāktvena dvipuruṣāyāmamudaktvenādhyardhapuruṣamanupṛṣṭhayaṃ minuyāt //

pucche -- yesyāt

pucche puruṣāyāmāni tadardhavistārāṇi pratyagāyatāni trīṇi caturaśrāṇi dakṣiṇottarāṇi vihṛtya dakṣiṇaṃ caturaśraṃ dakṣiṇāparakoṭiṃ pratyakṣṇayālikhet /
evamuttarāparakoṭiṃ prati /
evaṃ kṛte pucchamūler'dhapuruṣavistāramagre'dhyardhapuruṣavistāraṃ puruṣamātrāyāmaṃ caturaśraṃ bhavati //

śiraḥ -- yet

ātmanaḥ pūrvakaraṇīmadhye pucchavadardhāyāmavistāraṃ caturaśraṃ kṛtvā tatpūrvakaraṇīmadhyād dakṣiṇottarakaraṇyormadhye rekhāṃ nipātayeta -- rekhayorbahistyajet //

pañcadaśaḥ khaṇḍaḥ.

sundararājīyā vyākhyā

ardhada -- yāmaḥ

vyāsaḥ puruṣamātra eva / atha tasya nirṇāmaḥ --

dvipur -- ṇāmaḥ

koṭayoragrāpyayayorevaṃ purastātpūrvayoḥ koṭayorantau niyamya yatpaścādapacchidyate tatpurastādāgacchati /

etena -- khyātaḥ ātmā -- vyāsaḥ

evamevātmani trayaḥ puruṣāḥ sthitāḥ /

pucche -- yet

ātmanaḥ purastācchiraḥ /

iti pañcadaśaḥ khaṇḍaḥ

kapardibhāṣyam

Like what you read? Consider supporting this website: