Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

paścāt tsarur bhavaty anurūpatvāyeti vijñāyate || ĀpŚus_13.9 ||

vāśabdaḥ pakṣavyāvṛttau / na vikalpārthaḥ / naiṣa maṇḍalākāraśvetavyaḥ; caturaśra eva cetavyaḥ / yasya guṇaśāstraṃ "droṇe annaṃ bhriyate' iti / taccaturaśre yujyate na vartulākāradroṇe / ato guṇasambandhāccaturaśra eva niśvīyeta / tasmāccaturaśra eva cetavyaḥ / paścātpucchasthānetsarurbhavati anurupatva śruteḥ, tathākārasaṃpādanāya /

karavindīyā vyākhyā

upadhār -- ṣet.

gatam.

droṇa -- te.

annādhāraṃ pātraṃ droṇamityucyate / tadākāraṃ cinvīta annakāmaḥ /

dvayāni -- ca.

tuśabdo bhede /
na praugādivadekaprakārāṇi droṇāni kintu dviprakārāṇi catuśrāṇi parimaṇḍalāni ca /
khaluśabdaḥ prasiddhau //

-- tvāt --

gatam.

ubhayatra droṇaśabdaprayogādubhayaprakārau grāhyau //

catura -- śraḥ

caturaśrāṇyeva grāhyāṇi /
kutaḥ? yasyedaṃ guṇaśāstraṃ sa caturaśraḥ, prākṛtaṃ caturaśraṃ agnimanūdyānnakāmāya droṇākāraṃ vidhīyate /
ata idamapi caturaśrameva grāhyamityarthaḥ //

paścā -- te.

ātmanaḥ paścāt pucchasthānetsarurbhavati /
tsarurmuṣṭiḥ /
prāṅbhukhāvasthitastha puruṣasya paścāt sthitaḥ droṇo'pi paścānmuṣṭirbhaviṣyati /
evamihāpītyarthaḥ //

sundararājīyā vyākhyā upādhāne -- caturaśraṃ .

tatra hetumāha --

yasya -- sa caturaśraḥ.

guṇaprāpakaḥsamacaturaśraḥ / yasya -- agneḥ /

paścāstaru -- vijñāyate /

paścātsaruryasya sa tathoktaḥ / asamāso / tsaruśbada ubhayaliṅgaḥ / "tsaruḥ pumāna' iti naighaṇṭukaḥ pramādaḥ /

"daśamaṃtsaru' iti nirdeśāt / anurūpatvaṃ droṇānurūpyam /

etacca maṇḍalacaturaśrayoḥsamānam / tathāha bhāradvājaḥ --

droṇicitaṃ cinvītānnakāmaścaturaśraṃ parimaṇḍalaṃ paścātsarurbhavati / iti / spaṣṭamevāha kātyāyanaḥ --

"daśamabhāgo vṛttaḥ paścātpurastādvā paṇḍale'pyevameva' iti /

kapardibhāṣyam

Like what you read? Consider supporting this website: