Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

aṣṭaviṃśatyonaṃ padasahasraṃ mahāvediḥ || Sūtra _5.7a ||

navaśatāni dvisaptatiś ca (972) padakramāṇi prakramapramā ṇāni caturaśrāṇi mahāvedeḥ / mahadrahaṇaṃ kimartham? padapramitāyāṃ mahāvedyāṃ sadohavirdhānādīnāmapi padanevai mānārthaṃ, prakramamitāyāmaratniprakramaireva navāratniḥ tiryaṅbhānatyiratnimānaṃ sadaso vihitam / navāratni tiryagiti niyatapramāṇavidhānāt aratninaina vidhānamanumīyate / tathā havirdhānasya tryaratni vistāraṃ navāratnayāyāmamityanumīyate / tatkathaṃ padena tayor mānaṃ labhyate ityucyate, catvāriṃśadadhikāni pañcadaśāṅgulamiti vacanāt / sadasaḥ paścāt pañcacatvāriṃśadaṅgulaṃ ṣoḍasādhikaṃ śatadvayaṃ sadohavirdhānayormadhyaṃ pañcacatvāriṃśadaṅgulaṃ ṣoḍaśādhikaṃ śatadvayaṃ sadohavirdhānayormadhyaṃ pañcacatvāriṃśatsaṃcaraḥ / havirdhānasya ṣoḍaśādhikaṃ śathadvayam / avaśiṣṭamaṣṭādaśāṅgulam / tasmāduttaravedisadohavirdhānānāṃ antarvedyasaṃbhavāt vṛddhiḥ kalpanīyā / aratnervā hrāsaḥ kalpanīyaḥ / tadubhayamacoditaṃ bhavati / atoyena vedirmitā tenaiva teṣāṃ mānārthaṃ pahadrahaṇaṃ sthitam /

karavindīyā vyākhyā.

(aṣṭāviṃśatyūnaṃamahāvediḥ)

dvisaptatiḥ navaśatāni ca padaparimitāni kṣetrāṇi mahāvodeḥ, prakramamāne'pyevam / padagrahaṇaṃ kimarthaṃ, ucyate--padagrahaṇamahadvrahaṇāmyāmetat jñāyate--vedyāḥ padena māne sadohavirdhānayo rapi padena mānaṃ nāratnibhiḥ, uttaravediś ca yugamātrī na sarvato daśapadeti prakramamitāyāṃ vedyāmaratnivihitayoḥsadohavirdhānayoḥsarvato daśapadāyā uttaravedeśvāsaṃbhavāt padenaiva sadohavirdhāna. yorvimāna yugamātrottaravediriti siddham / saṃkhyānaprayojanam vodantṛtīye yajata ityādiṣu /

sundararājīyā.

aṣṭāviṃśatyūnaṃamahāvediḥ.

padagrahaṇaṃ prakramasyāpyupalakṣaṇam /

kapardikṣāṣyam

Like what you read? Consider supporting this website: