Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tābhir jñeyābhir uktaṃ viharaṇam || Sūtra _1.4b ||

tābhiruktābhistasṛbhiruktaṃ viharaṇam / jñeyābhiḥ jñātuṃ śakyābhiḥ--manasā parikalpitābhiḥ / uktena mārgeṇa viharedityathaḥ / praugādiṣu karaṇaparijñānārthametatsūtramihāpyupakariṣyatītyatroktam /

karavindīyā vyākhyā

etadviharaṇaṃ kṣetrasamādhānāt samādhirityuktam / asyasamādhihetutvaṃ darśayannāha--

(dīrghasya viharaṇam)

dīrghasya--dīrghacaturaśrasya, samasyeti ca sāmarthyāllabhyate, tadatrraivaṃ vyākhyāsyate--akṣṇayārajjustiryaṅmānī coktā, pārśvaṃ yayā mīyate pārśvamānī, yat pṛthagbhūte--nānābhūte, kurutaḥ--saṃpādayataḥ tadubhayamubhayakṣetraparimitaṃ ekaṃ kṣetraṃ karoti--saṃpādayatītyarthaḥ, dīrghasya caturaśrasya pārśvamānī svayameva pāśvamānī svayameva pārśvamānī tiryaṅnānīca bhūtvā yatkṣetraṃ karoti akṣṇayā rajjuḥsvayameva pārśvamānī tiryaṅ mānī ca bhūtvā tadubhayakṣetraparimitaṃ kṣetraṃ karoti / tābhir jñeyābhiruktaṃ viharaṇaṃ-- evaṃbhatāḥ pāśvamānītiryaṅmānyakṣṇayārajjavaḥ

tābhirjñeyābhirjñātuṃ śakyābhiḥ, uktaprakārapārśvamānītiryaṅmānyakṣṇayārajjūnāmanyatarayoḥ parimāṇajñānenānyatarā jñātuṃ śakyeti jñeyāḥ / tatkathaṃ, yathā iyatkaraṇī pārśvamānī iyatkaraṇi tiryaṅmānīti jñāte'kṣṇayārajjustadubhayaphalakṣetrakaraṇīti jñāyate / evamiyatkaraṇī pārśvamānī iyatkaraṇyakṣṇayārajjuriti jñāte'kṣṇayārajjuphalabhūtakṣetrāt pārśvamānīphalabhūtakṣetre śodhite śiṣṭakṣetrasya karaṇī tiryaṅmānīti jñāyate, tatheyatkaraṇī tiryaṅmānī iyatkaraṇyakṣṇayārajjuriti

jñāte'kṣṇayārajjuphalabhūtakṣetrāttiryaṅmānīphalabhūtakṣetre śodhite śiṣṭakṣetrasya karaṇī pārśvamānīti jñātuṃ śakyate / evametā jñeyāḥ, tābhirjñeyābhiruktaṃ viharaṇaṃ--yaduktaṃ viharaṇaṃ tattābhirjñeyābhirnājñeyābhirityarthaḥ, evamuktasya viharaṇasyasamādhihetutvamavagantavyamityabhiprāyaḥ / athavā jñeyābhiḥ manasi kalpitumucitābhiḥ pūrvoktaṃ viharaṇaṃ kartavyam / ayamarthaḥ--pārśvamānītiryaṅmānyakṣṇayārajjūnāṃ pramāṇaṃ jñātvā tiryaṅmānyakṣṇayārajjūbhayapramāṇāmekāṃ rajjuṃ mītvā tiryaṅmānyante lakṣaṇaṃ kṛtvā tayā pūrvoktaṃ viharaṇaṃ kartavyamiti / pūrvoktānāmārdhābhyāsādīnāṃ kāni cidudāharaṇānyatrocyante / ardhābhyāse tathā--dvādaśaṅgulapramāṇe ṣaḍaṅgulamabhyaste tadaṣṭādaśāṅgulam / tatrāgantunā ṣaḍaṅgulena pramāṇe paricchinne sābhyāsasya pramāṇasya ṣaḍaṅgulāstrayo bhāgāḥ / tatra bhāgasa yāstisraḥ, tābhistisṛbhiḥ

dviguṇābhiḥṣaḍbhirāgantau ṣaḍaṅgule cchinne tasyaiko bhāga ekaikamaṅgulaṃ / tatra ṣaḍbhāgone lakṣaṇe kṛte bhāgenaikena sahita āyāmaḥ trayodaśāṅgulaṃ akṣṇayārajjuḥ śeṣāḥ pañcabhāgāḥ / pañcāṅgulī tiryaṅmānī, tatra dvādaśāṅgulaṃ pramāṇam, caturaśrāṇi catuścatvāriṃśacchatamaṅgulikṣetrāṇi karoti / tathā trayodaśāṅgulākṣṇayārajjuḥ, tadubhayamekonasaptatyādhikaśatamaṅgulikṣetrāṇi karoti / āyāmābhyāse yathā--āyāmo dvādaśāṅgulaḥ / āgantuś ca tāvāneva / sābhyāsaśca pramāṇasyāgantuparimito dvau bhāgau / taddviguṇasaṅkhyayā'gantau chinne tryaṅgulāścatvāra āgantau bhāgāḥ / tatrāgantucaturthamāyāmaśvākṣṇayārajjuḥ pañcadaśāṅgulā, śeṣatiryaṅmānī navāṅgulā, tatra navāṅgulaikāśītimaṅgulikṣetrāṇi karoti, āyāmaḥ pūrvavadeva, pañcadaśāṅgulā akṣṇayārajjuḥ tadubhayaṃ pañcaviṃśatyadhikaśatamaṅgulikṣetrāṇi karoti / āyāmadviguṇābhyāse yathā--āyāmo dvādaśāṅgulaḥ, dviguṇaścaturviṃśatyaṅgulaḥ, tatrābhyāsena pramāṇe paricchidyamāne abhyāsa eko bhāgaḥ, pramāṇaṃ tadardhaṃ, ardhenaikasmin paricchidyamāne trīṇyardhāni taddviguṇacchedāḥ, tatraikaikamardhaṃ caturaṅgulaṃ dve ardhe aṣṭāṅgule eko bhāgaḥ, tadane lakṣaṇaṃ, tena yuktaṃ pramāṇaṃ, viṃśatyaṅgulamakṣṇayārajjuḥ, tadna āgantau caturaṅgulaṃ pārśvacatuṣṭayaṃ ṣoḍaśāṅgulaṃ, tiryaṅmānī tatra ṣoḍaśāṅgulā ṣaṭpañcāśacchatadvayamaṅgulikṣetrāṇi karoti, āyāmo dvādaśāṅgulaḥ, catuśvatvāriṃśacchataṃ tadubhayaṃ catvāriṃśacchatāni viṃśatyaṅgulākṣṇayārajjuḥ karoti, yadvābhyāsa eko bhāgaḥ pramāṇaṃ tadardhamekasmin bhāge dviguṇe dve saṃkhye, arghe dviguṇite dve ardhe / tatraikā saṃkhyā trisaṃkhyayā'gantau caturviṃśatyaṅgule chinne tasyaikaiko bhāgaḥ aṣṭāṅgulaḥ, tenaikena sahitaṃ pramāṇaṃ, viṃśatyaṅgulā'kṣṇayayārajjurityāti pūrvoktameva / tṛtīyābhyāse yathā--pramāṇaṃ caturviṃśatyaṅgulaṃ, tasyatṛtīyamaṣṭāṅgulaṃ, tasmiṃścaturviṃśatyaṅgulaṃ, tasmiṃścaturviṃśatyaṅgule prakṣipte sābhyāsaṃ pramāṇaṃ dvātriṃśadaṅgulaṃ, tatra sābhyāsasya pramāṇasyāganatusahitāśvatvāro bhāgāḥ, taddviguṇacchede āganturaṣṭabhāgāḥ, tatraiko bhāga ekāṅgulaṃ, tatra bhāgenaikena sahitaṃ pramāṇaṃ pañcaviṃśatyaṅgulaṃ, akṣṇayārajjuḥ saptāṅkulāni tiryaṅbhānī saikonapañcāśatkaroti / caturviṃśatyaṅgulaṃ pramāṇaṣaṭsaptatiṃ pañcaviṃśatiḥ ṣaṭ śatāni ca karoti evamevābhyāsāntareṣvapi draṣṭavyam / trikacatuṣkayorityādinā kānicidudāharaṇānyuttaratra svayameva vakṣyati / alamati prasaṅgena /

sundararājīyā

(dīrghasyākṣṇa viharaṇam)

atha sanidānamanekaprakāraṃ viharaṇamāha------

dīrghasya caturaśrasya pārśvamānyā samacaturaśre kṛte yat kṣetraṃ saṃpadyate,yacca tiryaṅbhānyā tadubhayaṃ akṣṇayārajjvā samacaturaśre kṛte saṃpadyate kṣetraṃ /

trikacatuṣkayorityādyudā haraṇam /

evañcāsāṃ dvayorjñātayostṛtīyā jñātuṃ śakyate / yathā pārśvamānītiryaṅbhānyorjñātayoḥ te pṛthagvargayitvā saṃyojya tadvargamlamakṣṇayārajjuḥ / tathā pārśvamānyakṣṇayārajjvorjñātayoḥ akṣṇayārajjuvargātpārśvamānīvarṅga viśodhya (vi) śiṣṭasya mūlaṃ tiryaṅbhānī /

evaṃ tiryaṅbhānīvargaṃ viśedhya pārśvamānī /
evaṃ bhūtābhirjñeyābhiḥ pūrvoktaṃ viharaṇam /
trikacatuṣkayorityādīnyevodāharaṇāni /
pūrvayogāvapyasyaiva prapañcau //

kapardibhāṣyam

Like what you read? Consider supporting this website: