Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

pṛṣṭhyāntayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimitaṃ karoti || Sūtra _1.2c ||

pṛṣṭhe bhavā pṛṣṭhyā /
tasyā antayoḥśaṅkū nihatya tayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti, lakṣaṇena prasārya yathā ṣaḍbhāgonā tiryaṅbhānī śiṣṭākṣṇayā rajjuḥ evamapasārayati /
nimittaṃ nihanyāt //

karavindīyā vyākhyā

tadardha karoti.

idānīṃ tāvadaiṣṭikasaumikapāśubandhikānāṃ prāyeṇa dīrghacaturaśratvāttadanurūpaṃviharaṇamucyate--

pramāṇamityeva tacchabdenāyāmabhūtaṃ pramāṇaṃ parāmṛśyate / tasyārdhaṃ tadardhaṃ, abhyasanamuparikṣepaḥ, aparasmina paścāddhāvi nyāgantau, tṛtīye pramāṇārdhābhyāṃ saha tṛtīye, ṣaḍbhāgone--ṣaṣṭho bhāgaḥṣaḍbhāgaḥ tena bhāgena hīne tasminneva tṛtīye, lakṣaṇaṃ lakṣyate yena tallakṣaṇaṃ vimātavyakṣetrasya koṭiparijñānopāyabhūtaṃ cihnaṃ karoti

kuryāt, pṛṣṭhyāntayoḥ--vimātavyakṣetrasya madhyaṃ pṛṣṭhaṃ, kuta etadavagamyate?

tadavayaveṣu śroṇyaṃsapārśvavyapadeśādyathā śroṇyaṃsadeśapārśvānāṃ madhyaṃ pṛṣṭhaṃ epamidamapīti! tatra bhavā rekhā pṛṣṭhyā / tadantayoḥśaṅkuṃ nikhāya rajjvantau pāśau kṛtvā tayorniyamya pratimucya lakṣaṇena cihnena dakṣiṇāpāyamya--dakṣiṇato'pakṛṣya rajjuṃ tatra nimittaṃ kṣetrakoṭijñānahetuṃ śaṅkuṃ kuryāt /

kapardibhāṣyam

Like what you read? Consider supporting this website: