Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāssambādha upavapet // ĀpGs_23.3 //


Haradatta’s Anākulā-vṛtti (sūtra 23.3)

( asaṃbhavepsuḥ amaithunepsuḥ) /
sambhavo maithunam /
śrūyate ca - kāmamāvijanitoḥ sambhavāmeti (tai.saṃ.2-5-5) /
tadabhāvo'sambhavaḥ /
pareṣāṃ puruṣāṇāṃ asambhavamicchan āḍhārikā sarīsṛpaviśeṣaḥ /
śatacaraṇā /
ca dvividhā sthūlā tanvī ca /
araṇyeṣu sthūlā anyatra tanvī /
tatra sthūlāyāṃ jīvantyāṃ cūrṇāni kārayati, karmakartaiva /
kārayitvā tāni yadā bhāryā svapiti tadā tasyā ssambādhe upasthe upavapet /
uttarayā'ava jyāmiva dhanvana'ityetayā /
evaṃ kṛte saṃbādha upabhogayogyo na bhavati vyabhicāraśaṅkāyāmidam /
veśyāviṣayaṃ // 3 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.3)

yaḥ pravatsyan gṛhe prajātantuṃ rakṣituṃ svabhāryāyāṃ parapuruṣaśuklasyāsambhavamicchati sa pareṣāmasambhavepsuḥ /
tasyopāyopadeśaḥ -

sthūlāḍhārikāyā jīvantyāścūrṇānyanyena kārayati /
āḍhārikā gaulikā sarīsṛpaviśeṣaḥ, śatacaraṇā nāma /
ca dvividhā, grāmyā āraṇyā ca /
tayorāraṇyā sthūlā, grāmyā tanvī /
jīvacūrṇāni cāśmādinā mahatā prahāreṇa māryamāṇāyāṃ bhavanti /
tatastāni cūrṇā nyuttarayā'ava jyāmiva dhanvana'ityetayā suptāyāḥ sambādhe yonāvupavapet /
evaṃ kṛte sambādha upabhogayogyo na bhavati //3//

5 punaḥ sambhavecchāyāṃ kartavyam /

Like what you read? Consider supporting this website: