Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

dakṣiṇena phalīkaraṇamuṣṭimuttarayā hutvā gatvottarāṃ japet // ĀpGs_23.1 //
[etadādisūtratrayamekasūtratayā parigaṇitaṃ haradattamate iti kha.ḍa. pustakayoḥ]

(pa.7.kha.,23-1)

Haradatta’s Anākulā-vṛtti (sūtra 23.1)

chatradaṇḍau savyena pāṇinā dhārayanneva dakṣiṇena pāṇinā phalīkaraṇānāṃ muṣṭiṃ juhoti /
uttarayarccā (1- ga.gha. avajihvaketi liṅgadarśanāt)'ava jihvake'tyetayā /
tatrāsāviti pratyarthino nāmanirdheśaḥ prathamayā /
homaścāyamapūrvaḥ /
upasamādhānaṃ paristaraṇaṃ tūṣṇīmubhayataḥ paryukṣaṇamityetāvat /
tatassaṃvādaṃ gatvā pratyarthinaṃ dṛṣṭvā japet /
uttarā mṛcaṃ'ā te vācamāsyāṃ'ityetām /

atrāpyasāviti pratyarthino nāmanirdeśaḥ sambudhyā /
avācīnena muṣṭinā homaḥ /
'avayaja iti'liṅgāt /
dakṣiṇeneti vacanaṃ homakāle chatradaṇḍayoḥ savyena dhāraṇārtham - savyasya vyāpṛtatvāt dakṣiṇenaiva homaḥ iti //1//
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.1)

savyapāṇidhṛtacchatradaṇḍa eva dakṣiṇena pāṇinā phalīkaraṇamuṣṭimuttarayā'ava jihvaka'ityetayā svāgnau juhoti /
'asā'vityatra somaśarmeti prathamayā pratyarthino nāmagrahaṇam /
yāvadukta (2- dharmā cāyaṃ) dharmaścāyaṃ homa iti pūrvamevoktam /

kecit - paristaraṇamubhayatastūṣṇīṃ paryukṣaṇaṃ ca kartavyam, muṣṭinā cāvācīnena homa iti /

tatassaṃvādadeśaṃ gatvā pratyarthinaṃ paśyannuttarāṃ'ā te vācaṃ'ityetāṃ japet /
iha ca sambudhyā nāmanirdeśaḥ pratyarthina eva //1//

3 kruddhābhimantraṇam /

Like what you read? Consider supporting this website: