Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

tūṣṇīṃ pañcājyāhutīrhutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayā juhoti // ĀpGs_22.4 //


(pa.8kh.,22-4)

Haradatta’s Anākulā-vṛtti (sūtra 22.4)

tūṣṇīmityanucyamāne sampradānābhāve homānivṛtteḥ devatākalpanāyāṃ prāptāyāṃ aitāḥ pāśubandhikyaḥ paśvāhuyaḥ

'upākṛtya pañca juhotī'ti vihitāḥ etā iti vijñāyeta /
tataśca mantreṣvapi prāpteṣu tūṣṇīṃ ityuktam /
evaṃ brūvan etaddarśayati śrautasya paśerāvṛtāṣasyāpi paśossaṃskāra iti /
tena'purastāt pratyañcaṃ tiṣṭavta'mityevamādayo viśeṣā ihāpi bhavanti /
tasyā iti vacanaṃ tasyā vapāyā evātra codito viśeṣo yathāsyāt śrapaṇādi, nāvadānamityevamartham, tena māṃsaudanādermāsiśrāddhavadanyasminnagnau saṃskāraḥ /

ājyagrahaṇamanarthakam /
apivottarayā juhotītivat siddham, tat kriyate jñāpakārtham, etat jñāpayati-ājyabhāgānte tantre kṛte paśorupākaraṇādīti /
kathaṃ kṛtvā jñāpakam?sarvatra pradhānāhutiṣu tāntrikasya haviṣassadharmakasyānekatve sati viśeṣaṇaṃ dṛśyate-sthālīpākādannādājyāhutiritu, tadihāpi dṛṣṭam /
tat jñāpayati-tāntrikeṇaivājyonāhutayohabayanta iti /
upākaraṇasya caitāsāṃ cānantarya dṛśyate

"upākṛtya pañca juhotī"(tai.saṃ.3-1-5)ti /
tasmādājyabhāgānte paśorupākaraṇamiti siddhaṃ bhavati /
evaṃ pañcājyāhutīrhutvā tūṣṇīṃ saṃjñapya vapāñca vapāśrapaṇībhyāṃ tūṣṇīmuddhṛtya aupāsane śrapayitvābhighārya barhiṣi pratiṣṭhāpya punarabhighārya tatastāmupastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇena juhoti uttarayarcā'vaha vapā'mityetayā /
parmasya vapāśrapaṇyośca pātraissaha sādanādi bhavati //5//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.4)

tūṣṇīṃ svāhākāreṇāpi vinā pañcājyāhutīrjuhoti , mantraprāptyabhāvāt /
devatā cāsāṃ prajāpatireva /
tasyai vapāmityādi vyākhyātam /
uttarayā vaha vapām' ityetayā //4//


7 māṃsaudanahomāḥ /

Like what you read? Consider supporting this website: