Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pārvaṇavadājyabhāgānte'ñjalinottarayāpūpājjuhoti // ĀpGs_22.1 //


(pa.8.kha.,22-1)

Haradatta’s Anākulā-vṛtti (sūtra 22.1)

pratiṣṭhitābhidhāraṇānte kṛte agnerupasamādhājyabhāgāntaṃ kṛtvā pārvaṇavadavadānakalpenāpūpāduttarayarcā añjalinā juhoti'yāṃ janāḥ pratinandantī'tyetayā /
sāmarthyādupastaraṇābhighāraṇayoravadānasya cānyaḥ kartā /
ājyabhāgāntavacanaṃ tantravidhānārtham /

etadeva jñāpakaṃ na pitryametatkarmeti /
anyathā yathā māsiśrāddhe'ṣṭakāyāṃ ca yatnābhāve'pi tantraṃ pravartate, pitryeṣu yatnābhāve'pi tantraṃ pravartato ityuktatvāt, tathātrāpi siddhaṃ syāt /
pārvaṇavadvacanaṃ añjalihomānāmadharmagrāhakatvāt avadānakalpaprāptyartha añjalināpi juhvat pārvaṇavadavadānakalpena juhotīti /
sādanaprokṣaṇasaṃ mārjanānyañjalerna bhavanti //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.1)

tataḥ pārvaṇavadagnerupasamādhānādyagnimukhānte, svakīyenāvadānadharmeṇāpūpātpuroḍāśādvāvadāya uttarayarcā'yāṃ janāḥ pratinandanti'; ityetayā añjalinā juhoti /
añjalestu'yena juhoti'ityādisaṃskāralepāñjanamupastaraṇābhigāraṇahaviravadānāni ca vipratiṣedhādanyaḥ kuryāt /

sviṣṭakṛtaṃ tu darvyaiva juhoti, nāñjalinā;vikṛtau codyamāno dharmaḥ pradhānārtho bhavatīti nyāyāt /
na ca vācyamaupakāryasyāṅgatvāt prādhānyameva nāstīti ;yato'syāpi svāṅgāpekṣayā prādhānyamastyeva /
ata eva'mandaṃ dīkṣaṇīyāyāmanuvrūyāt'(āpa.śrau / 10-4-11) iti vāṅniyamassomāṅgabhūtadīkṣaṇīyāpradhānamātrārthaḥ na tadaṅgaprayājādyartho'pi /
tathā'tatastūṣṇīmāgnihotraṃ juhoti'(āpa.śrau.5-17-6) iti tūṣṇīkatvamādhānāṅgabhūtasya naiyamikāgnihotravikṛteḥ pradhānasyaiva dharmaḥ na tadaṅgānāmapīti /
aupakāryasya cauṣadhihavuṣkatvādeva siddhasya tantrasya punarvacanaṃ etatsnāpannadadhihome'pi prāptyarthamityuktameva //1//
thā
4 śeṣasyāṣṭadhā kṛtasya brāhmaṇebhya upaharaṇam /

Like what you read? Consider supporting this website: