Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

atra rudrān japet // ĀpGs_20.8 //


(pa.7.khaṃ.,8)

Haradatta’s Anākulā-vṛtti (sūtra 20.8)

atra asminkāle rudrān'namaste rudra manyava"ityādīnekādaśānuvākān japet /
etaireva devamupatiṣṭhetetyarthaḥ /
(tatrottamasyānuvākasyādito daśasvṛkṣu'teṣāṃ sahasrayojana'ityanu,ṅgaḥ /
antatastrayo mantrāḥ'namorudrebhyo ye pṛthivyāṃ yeṣāmannamiṣavaḥ''namo rudrebhyo ye'ntarikṣe yeṣāṃ vātaḥ''namo rudrebhyo ye divi yeṣāṃ varṣamiṣavastebhyaḥ'ityādi sarvatrānuṣaṅgaḥ //7// //)//


________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 20.8)

atrāsminkāle /
anye tu-atra vṛkṣasamīpa iti /

rudran'namaste rudra manyave'(tai.saṃ.4-5--1.) ityekādaśānuvākān japet cātussvaryeṇa tatrottamānuvāke'asmin mahati'ityādiṣvaṣṭasu'teṣāṃ sahasrayojane'(tai.saṃ.8-5-11)ityādyanuṣahgaḥ /
tathā'namo rudrebhyo ye pṛthivyāṃ yeṣāmannamiṣavastebhyaḥ''namo rudrebhyo ye'ntarikṣe yeṣāṃ vāta iṣavastebhyaḥ'namo rudrebhyo ye divi yeṣāṃ varṣamiṣavastebhyo daśa prācīrdaśa dakṣiṇā'ityādyanuṣaṅgaḥ / 8 /

Like what you read? Consider supporting this website: