Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 19.13

īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīmudīcīṃ diśamupaniṣkramya sthaṇḍilaṃ kalpayitvāgnerupasamādhānādi // ĀpGs_19.13 //


(pa.7khaṃ.,19-13)

Haradatta’s Anākulā-vṛtti (sūtra 19.13)

atha īśānabalirnāma pākayajño vakṣyate śūlagava iti yasya prasiddhiḥ gavālambhanaṃ ca tatra śāstrāntare

coditamaśmākaṃ tu sthālīpākaeva /
etāvat gorālambhasthānamiti niyamāt /
nityaścāyaṃ puruṣasaṃ skāraḥ na kāmyonaimittiko /

kāmanimittayoreśrutatvāt /
sakṛcca kartavyaḥ kālasaṃyogābhāvāt /
kālasaṃyoge hyabhyāvṛttirbavati /
tasya kālasya punaḥ punassambandhāt /
kaḥ punarasya kālaḥ?śaradi vasante veti śāstrāntaram /
ārdrayā kartavyamiti ca /
udagayanādiniyamaścāsmākam /
tatra phalgune māsi pūrvapakṣe

aṣṭamyārdrayāsampadyate so'sya mukhyaḥ kālaḥ /
tena yakṣyamāṇo gṛhe sthālīpākaṃ śrapayati aupāsane īśānāya devāya saṅkalpitamekaṃ, kṣetrapataye cāparam /
taissaha prācīmudīcīṃ diśaṃ grāmāt bahi rupaniṣkramya yatra yakṣyamāṇo bhavati tatra devayajanāya devagṛhayośca paryāptamekaṃ sthaṇḍilaṃ kalpayitvā tasya pūrvārdhe aganyāyatanamullikhyāgniṃ pratiṣṭhāpyopasamādhānādi tantraṃ pratipadyate /
dvandva pātrāṇi, paridhayaḥ //13//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.13)

īśa aiśvarye"iti dhātvathesmṛteḥ niratiśayamaiśvarya yasya sa īśānaḥ praṇavopāsanādibhirupāsyo maheśvara ityarthaḥ /
tasmai īśānāya sthālīpākaṃ homādibhyaḥ paryāptaṃ pārvaṇavadaupāsane śrapayitvā, pratiṣṭhitābhighāraṇāntaṃ karoti /

kecit-trīnodānān kalpayitvāgnimabhyānīya tato bahiḥ pratiṣṭhāpya trayāṇāmabhighāraṇamiti /

tena kṣaitrapatyaṃ ca sthālīpākaṃ laukikāgnau śrapayati, tasyānagnau pradeyatvāt /
atha yathārtha sambhārānādāya grāmāt prācīmudīcīṃ diśamupaniṣkramyā gnikuṭyādibhyo'laṃ sthaṇḍilādi kalpayitvā , tasmin'yatra kvacāgni'(ā.dha.2-1-23) miti vidhināgniṃ pratiṣṭhāpya, agnerupasamādhānādi tantraṃ pratipadyate /
tantravidhānaṃ ca kramārthamityuktameva //13//

2 agneḥ paścāt kuṭīdvayakaraṇam /

Like what you read? Consider supporting this website: