Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 18.12

uttarairupasthāyāpaḥ pariṣicyāpratīkṣastūṣṇīmetyā paśveta padetyetābhyāmudakumbhena triḥ pradakṣiṇamantarato'gāraṃ niveśanaṃ pariṣicya brāhmaṇān bhojayet // ĀpGs_18.12 //


(pa.7.,khaṃ.18-12)

Haradatta’s Anākulā-vṛtti (sūtra 18.12)

evamevaitaṃ baliṃ saptabhirdravyairdatvā tatastāṃ balidevatāmupatiṣṭhate /
uttarairmantraiḥ"takṣaka veśāleye"tyādibhiḥ

aṣṭādaśabhiḥ /
tebhya imaṃ balimahārṣamiti pūrvasyā evottarasya pādasya sannāmaḥ na mantrāntaram /
vakṣyati ṭa'balimantrasya sannāmaḥ'iti /

evamupasthāya apaḥ pariṣiñcati sarvatassiñcati /
nyuptasya baleḥ prakṛtatvāt /
tato'pratīkṣaḥ pṛṣṭataḥ apratīkṣamāṇastūṣṇīṃ vāgyataḥ pratyeti /

pratyetya'apaśveta padā'ityetābhyāṃ ṛgbhyāṃ udakuṃbhena u ntarato'gāraṃ niveśanaṃ vāpariṣicya brahmaṇān yugamān bhojayet sthālīpākaśṣādibhiḥ //12//


iti śrīharadattaviracitāyāṃ gṛhyavṛttāvanākulāyāmaṣṭādaśaḥ khaṇḍaḥ //17//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 18.12)

atha uttarairmantraiḥ'takṣaka veśāleya'ityādibiraṣṭādaśabhiḥ māntravarṇikīṃ balidevatāmupatiṣṭhate /
tatra ca'ojasvinī nāmāsi'; ityādiṣu caturṣu paryāyeṣu daśabhyaḥ padebhya ūrdhva'rakṣitā yaścādhipatiḥ'ityāderanuṣaṅgaḥ /
tathā'hetayo nāma stha'ityādiṣvapi pañcasvekādaśabhya urdhva'vātanāmaṃ tebhyo vo namaḥ'iti ādeḥ /
yattumadhye-tebhya imaṃbalimahārṣamiti tatpūrvasyā eva baliharaṇārthāyā ṛcaḥ

uttarabhāgasyotsarjanārthaḥ sannāmaḥ /
vakṣyati hi tatra'ahārṣamiti balimantrasya sannāmaḥ'(āpa.gṛ.19-4)iti /
atha nyaptaṃ balimadbhiḥ pariṣicya tamapratīkṣamāṇaḥ tūṣṇīṃ vāgyato gṛhānpratyetya'apa śveta padā'ityetābhyāmityādi yathāsūtraṃ karoti /
tatrāti brāhmaṇabhojanavacanaṃ kramārtham /
upanayanavadbhuktavadbhirāśīrvacanam //12//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane aṣṭādaśaḥ khaṇḍaḥ //


ekonaviṃśaḥ khaṇḍaḥ /
8 kumārāṇāṃ baliśiṣṭadhānāprāśanam /

Like what you read? Consider supporting this website: