Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 17.13

pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇamantarato'gāraṃ niveśanaṃ pariṣicya brāhmaṇān bhojayedapūpaissaktubhirodaneneti // ĀpGs_17.13 //


(pa.7.kha.,17-13)

Haradatta’s Anākulā-vṛtti (sūtra 17.13)

pariṣecanāntavacanaṃ ānantaryārtham /
tantraśeṣaṃ samāpyāgārasya pariṣecanameva kartavyam /
nānyadvaiśvadevādikamiti /

uttareṇa yajuṣā'śivaṃ śiva'mityanena /
udakumbhena na hastena /
paribhāṣayaiva siddhe pradakṣiṇamiti vacanāt pariṣecanamidamekameva pradakṣiṇaṃ triguṇībhūtaṃ sakṛdupāttenaivodakumbhena saṃtatamavicchinnaṃ kartavyam /
mekhalayā parivyāṇavat trīṇi pariṣecananīti siddhaṃ bhavati /
antaraṃta iti vacanamagārāt bahiḥ pariṣecanaṃ bhūt /
abyantarameva yathā syāditi /
agāraṃ gṛhaṃ, niveśanaṃ śayanadeśaḥ /
brāhmamān yugmān bhojayedapūpādibhiḥ /
itiśabdaḥ samuccayārthaḥ //13//


iti hagadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ saptadaśaḥ khaṇḍaḥ //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.13)

pariṣecanānta muttareṇa'śivaṃ śivam'ityanena yajuṣā udakumbhena sakṛdupāttena agāraṃ niveśanaṃ vāntarato na bahiḥ triḥ pradakṣiṇaṃ pariṣicya brāhmaṇān bhojayedapūpādibhiḥ /
itiśabdassamuccayārthaḥ /
saktūnāṃ tu bhojanātprāgeva upayogaḥ, na madhye loka- prasiddhyabhāvāt /

'śucīn mantravataḥ sarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti siddhasya bhojanasya punarvacanamapūpādiguṇaviddhyartham //13//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane saptadaśaḥ khaṇḍaḥ /

aṣṭādaśaḥ khaṇḍaḥ /
1 bālagrahagṛhītasya kumārasya tannivartakaṃ karma /

Like what you read? Consider supporting this website: