Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 16.13

agnigodāno syāt // ĀpGs_16.13 //


(pa.6.,khaṃ.16-13)

Haradatta’s Anākulā-vṛtti (sūtra 16.13)

agnirdevatā yatra godāne tadagnigodānaṃ yasya vaso'gnigodānaḥ /
(agniśabdena taddaivatyaṃ godānaṃ lakṣyate /

agnirgodānamasyeti vigrahaḥ) /
ekasya godānaśabdasya lopaḥ, uṣṭramukhavat /
tatra baudhāyanaḥ-ṣoḍaśe varṣe godānam /
tasya caulavat tūṣṇīṃ pratipattiravasānaṃ ca /
.....agni godāno bhavati /
tasya kāṇḍopākarakāṇḍasamāpanābhyāṃ pratipattiravaśānaṃ ca /
(bau.gṛ.3-2-52-58) iti /
kimuktaṃ bhavati?āgneyānāṃ kāṇḍānāṃ upākaraṇasamāpanayoryaḥ kalpaḥ tatra cauladharmāḥ pravartanta iti /
ṣoḍaśe varṣe bhavati /
sakṛt pātrāṇi na śamayāḥ /
asyāsmin gṛhye'nupadiṣṭatvāt yat godānamupadiṣṭaṃ tatraiva śamyāvidhiḥ /
tatra prayogaḥ brāhmaṇān bhojayitvā'śiṣo vācayitvā tūṣṇīṃ keśaśmaśru vāpayitvāgnerupasamādhānādi pariṣecanāntāni āgniyakāṇḍopākaraṇavat kṛtvā śukriyavaddevatopasthānaṃ'agne vratapate vrataṃ cariṣyāmi"iti /
anye saṃvatsare vratacaryā /
ante visargaḥ /
evamevācāriṣamityādi vikāraḥ śukriyavat daivatam /
keśaśmaśruvapanam /
ante brāhmaṇabhojanam /
ubhayatra nāndīmukhaśrāddhaṃ kecit kurvanti /
apare na // 13 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 16.13)

agnaye godānaṃ yasya so'gnigodāno brahmacārī /
pulliṅganirdeśāccaivaṃ vigrahaḥ /
asmin pakṣe ājyabhāgānte kṛte'agnaye kāṇḍarṣaye svāhā'ityājyenaivaikā pradhānāhutiḥ /
tato jayādi kṣuraprakṣālanāntam //13//


Like what you read? Consider supporting this website: