Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 15.12

pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarān mantrān japet // ĀpGs_15.12 //


(pa.6.,khaṃ.15-12)

Haradatta’s Anākulā-vṛtti (sūtra 15.12)

pravāsādāgatya tu uttarābhyāmabhimantraṇamavaghrāṇaṃ ca krameṇa kartavyam /
aṅgādaṅgādityabhimantraṇaṃ,'aśmā bhave'tyavaghrāṇam /
nāmanirdeśaścā'bhijighrāmi yajñaśarma'nniti /
mantraliṅgāt kumāryā abhimantraṇāntaropadeśācca siddhe putragrahaṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇaṃ karṇe jāpaśca kumāryā bhūt /
anyathā liṅgavirodhābhāvāt ubhayaṃ kumāryā api syāt /
tasyā api prakṛtatvāt /

kumārīmuttareṇetyayaṃ ca abhimantraṇasyaiva pratyāmnāyaḥ syāt, netarayoḥ /
uttare mantrāḥ'agnirāyuṣmāniti pañce'tyādiṣṭāḥ tān putrasya dakṣiṇe karṇe japet /
mantragrahaṇaṃ kriyate'agnirāyuṣmāniti pañce'tyasya pañcaśabdasya mantreṣu vṛttiriti prajñāpanārtham //12//
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.12)

pravāsādāgatyottarābhyāṃ'aṅgādaṅgāt'aśmā bhava'ityetābhyāṃ putrasyābhimantraṇaṃ kartavyam /
tathaitābhyāmeva mūrdhanyavaghrāṇam /

asāvityasya sthāne daśamyāṃ kṛtaṃ nāma sambuddhyā gṛhṇāti /

kecit-'aṅgādaṅgādityabhimantraṇam /
''aśmā bhave'tyavaghrāṇamiti /
tathā sati evaṃ vibhajyaiva viniyuñjīta, krameṇeti brūyāt /

tataḥ putrasya dakṣiṇe karṇe uttarān'agnirāyuṣmān sa vanaspatibhiḥ'ityādikān sānuṣaṅgān pañca mantrān japet /
etacca trayaṃ pratiputramāvartate // 12 //

11 evaṃ kumāryā api /

Like what you read? Consider supporting this website: