Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

madhu, ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkya badhvāvadāyottarairmantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhissnāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhiroṅgāracaturthābhiḥ kumāraṃ prāśayitvādbhiśśeṣaṃ saṃsṛjya goṣṭhe ninayet // ĀpGs_15.4 //


Haradatta’s Anākulā-vṛtti (sūtra 15.4)

madhughṛtamityetadvayaṃ viṣamaparimāṇaṃ kāsyapātre saṃsṛjya tasmin hiraṇyaṃ darbheṇa, niṣṭarkya badhvā'dadhāti /
niṣṭarkyamiti bandhanaviśeṣo lokaprasiddhaḥ /
tathā baddhena hiraṇyena tadrasadvayamādāya tenaiva kumāraṃ prāśayet /
uttaraistribhiḥ 'tvayi medhā'mityādibhiḥ pratimantraṃ prāśanam /

tata uttarābhiḥ pañcabhiḥ ṛgbhiḥ'kṣetriyai tve'tyādibhiḥ pratimantraṃ snā#uyati /
tato'nyasmin kāṃsyapātre dadhi ghṛtañca saṃsṛḍya tatpṛṣadāḍyaṃ tenaiva kāṃsyena prāśayati /
vyāhṛtībhireṅkāracaturthābhiḥ bhūḥ svāhetyādibhiḥ pratimantram /
tataś śeṣadvayamadbhissaṃsṛḍya geṣṭhe ninayet /
kumāragrahaṇaṃ asamarthasyāpi kumārasyaiva prāśanamupāyena yathā syāditi /
tena yatnābhāve"dhānāḥ kumārān prāśayanti""kṣaitrapattyaṃ ca prāśayanti"ityādau prāśanamasamarthānāṃ na bhavati //4//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.4)

niṣṭakarya śikhābandhanavat sarandhreṇa granthinā niṣṭarkya badhnāti;prajānāṃ praḍananāya'iti liṅgāt /
uttarairmantraiḥ'medhāṃ te devassavitā'ityṛcā,'tvayi medhān'iti trabhiryajurbhiḥ /
prāśanaṃ caturṇāmante sakṛdeva hiraṇyena gṛhātvā /

"mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām'; /
(manu.2-29)

iti manuvacanāt /
uttarābhiḥ pañcabhiḥ'kṣetriyai tvā niṛtyai tvā'ityādibhiḥ /
snāpanamapi pañcānāmante sakṛdeva /
dadhi dhṛtamitiva samasṛṣṭaṃ pṛṣadā jyaṃ /
tacca yasmin kāṃsye saṃsṛjyate tenaiva prāśayenna hastena /
vyāhṛtī bhiroghkāracaturthābhiḥ'bhūḥ svāhā'; ityādibhiḥ /
atrāpyante sakṛtprāśanam /
prāśita śeṣamadbhissaṃsṛjya geṣṭhe adhikaraṇe'nyo ninayet /

kecit-madhṛghṛtasaṃsargo'pi kāsye niyataḥ /
prāśanadvayaṃ snāpanaṃ ca pritimantramiti //4//

4 dakṣiṇastanadāpanam /

Like what you read? Consider supporting this website: