Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

puṃsuvanaṃ vyakte garbhe tiṣyeṇa // ĀpGs_14.9 //


Haradatta’s Anākulā-vṛtti (sūtra 14.9)

pumān yena sūyate tatpuṃsuvanaṃ nāma karma /
uvaṅādeśaśchāndasaḥ /
mantradarśanāt puṃsuvanamasīti /
āśvalāyanastu guṇameva prāyuṅkta /

tat, vyakte garbhe kartavyam /
garbhavyaktiśca tṛtīye caturthe māsi /
yadāpi caturthe tadā sīmantāt pūrvameva puṃsavanam /
nimittasya pūrvatvāt /

paścādupadeśasya tu prayojanaṃ vakṣyāmaḥ /
tiṣyeṇa tacca tiṣye kartavyam /
'nakṣatre ca lupī'ti adhikaraṇe tṛtīyā //11//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.9)

puṃsuvanamityapi karmanāmadheyam, yena karmaṇā nimittena garbhiṇi pumāṃsameva sūte tatpuṃsavanam /
vyākhyāyata iti śeṣaḥ /
atra covaṅādeśaśchāndasaḥ /
āśvalāyanastu'puṃsavanam'iti saguṇameva prāyuṅkta /
vyakte garbhe asti garbha iti niścite /
vyaktiśca tṛtīye caturthe māse;bahucādiṣu smṛtyantareṣūbhayathā darśanāt . yadi puṃsavanaṃ caturthe syāttadā pūrva sīmantaṃ kṛtvaiva /
kuta etat? puṃsavane paścātkriyamāṇe'pi coditakālānatikramāt, paścānmantrāmnānasūtropadeśayorevaṃkramārthatvācca /

kecit-tṛtīyavaccaturthe'pi sīmantātpūrva nimittasya pūrvatvāditi /
idamapi sīmantavatprathamagarbha eva, na tu pratigarbham;piṣṭapeṣaṇanyā- yadeva /

etacca pumāṃsaṃ janayatītyatra vivecayiṣyate /
tiṣyeṇa tiṣyanakṣatre puṃsa vanaṃ kartavyayamiti vyavāhitena sambandhaḥ;'prakaraṇāt pradhānasya'iti nyayāt /
śuṅgāharaṇe tvaniyamaḥ //

2 nyagrodhavṛkṣāt phalaviśiṣṭāgrāṅkurānayanam, sīmantavatpradhānāhutayo jayādayaśca /

Like what you read? Consider supporting this website: