Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

athaitadaparaṃ tūṣṇīmeva tīrthe snātvā tūṣṇī samidhamādadhāti // ĀpGs_13.1 //


Haradatta’s Anākulā-vṛtti (sūtra 13.1)

vyākhyātaṃ snānakarma garīyaśca mukhyaṃ ca /
athedānīmetadaparaṃ snānavidhānaṃ laghīyaśca gauṇaṃ ca vyākhyāyate /
kiṃ tat?tūṣṇāmeva tīrthe bhūmiṣṭhe jale snāti /
noddhṛtābhiśśītābhiḥ /
tūṣṇīṃca samidhamādadhāti /
na mnatreṇa /
pālāśī samit /
etāvadeva- asmin vidhau kāryam /

nānyat kiñcit'prāgudayāt vraja mityādikam /
vapanādi tu laukika madharmakaṃ bhavati /
tatra prayogaḥ-keśaśmaśrunakhalomāni vāpayitvā me khalādaṇḍamajinamityapanīya tūṣṇīmeva tīrthe snātvā dantajhāvanamaudumbareṇa kāṣṭhena kṛtvā snānīyocchāditaḥ punaḥ snātvā ahate vāsasī paridhāyācamyāgnimupasamādhāya saṃparistīrya pālāśīṃ samidhamagniṃ manasā dhyāyannādhāya maṇiprabhṛtīnyalaṅkaraṇāni yathopapādamupādatte tūṣṇīmeva sarvam // 1 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 13.1)

athāparametadvidhānaṃ /
ucyate iti śeṣaḥ /
tīrthe puṇyanadyādau /
samidhaṃ pālāśīṃ, avirodhāt /
evakārāccāsmin vidhau nānyatkiñcidanuṣṭheyam /

nanu-pūrvasminneva vidhau snānasamidādhānayoranya- prakāro vai kalpika iti kimiti nāsthīyate ?ucyate-evakāravaiyarthyaprasaṅgāt,snāna samidādhānayoriha vyutkrameṇābhidhānāt, asya sūtrasya bahvakṣaratvācca /
yadi hyayaṃ pūrvasminneva vidhau vaikalpiko'bhipreto'bhaviṣyat, tadā tatraiva'pālāśīṃ'samidhamuttarayādhāya tūṣṇīṃ vā''evaṃvihitābhirevādbhiruttarābhiḥ ṣaḍbhiḥ snātvā tīrthe tūṣṇīm'ityalpairevākṣarai- rasūtrayiṣyat /

kiñca sūtrakārāṇāṃ naiveyaṃ sailī dṛṣṭacarī-yaduta sāṅgaṃ pradhānamuktvā paścādathādinā sūtreṇa vaikalpikānāṃ prakārabhedānāma- bhidhānamiti /
eva meva'athaitadaparaṃ daghna evāñjalinā juhoti (āpa.gṛ.22-10) ityasyāpi vyākhyānam /
prayogastu-brahmacāriliṅgāni mekhalādīni tyaktvā tīrthe tūṣṇīṃ snātvā, vāso'ntaraparidhānādi kṛtvā, śrotriyāgārādagnimāhṛtya'yatra kva cāgnim'iti vidhinopasamādhāya, tatra prajāpatiṃ manasā dhyāyan tūṣṇīmeva samidhamādadhāti /

kecit-keśaśmaśru vapanādikamanyadapyavirodhi tūṣṇīmeva karotīti //1//


Like what you read? Consider supporting this website: