Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 12.11

evamuttarairyathāliṅgaṃ srajaśśirasyāñjanamādarśavekṣaṇamupānahau chatraṃ daṇḍamiti // ĀpGs_12.11 //


Haradatta’s Anākulā-vṛtti (sūtra 12.11)

evamuttarairapi mantrairyathāliṅgaṃ snāgādīni ṣaṭ dravyāṇyupayuñjīta yathārham /
tatra'śubhike śira'iti dvābhyāṃ srajaśśirasi bandhanam /
yathāliṅgavacanāt dvābhyāmimāṃ tāmapinahye'iti)sraja iti ṣaṣṭhyekavacanam, na prathamāyā dvitīyāyā bahuvacanam /
imāṃ tāmityakevacanāt /
śirasīti vacanāt asayorna bhavati /
"na māloktām /
māle cet brūyuḥ, sragityabhidhāpayīta"(āśva.gṛ.3.8-12) ityāśvalāyanaḥ /

atha'yadāñjanaṃ traikakuda'miti dvābhyāmañjanaṃ akṣṇorupayuñjīta /
tatra dvābhyāmapi mantrābhyāṃ pūrva dakṣiṇasyāñjanam /
atha tābhyāmeva savyasya /

yadyapi'tena vāmāñje'iti mantre dvivacanaṃ bhavati /
tathāpi evamityatideśasāmarthyāt pravartayorābandhanavat kriyābhyāvṛttiḥ

mantrābhyāvṛttiśca bhavati /
tatra sānnāyyakumabhīvat dvivacanaṃ, yathā"aprasnasaṃsāyayajñasyokhe upadadhāmyaha"miti /
athādarśasyāvekṣaṇaṃ'yanme varca'ityetayā /
avekṣaṇamityanucyamāne ādānameva syādasmin kāle;'idaṃ tatpunarādada'; itiliṅgāt tasmādavekṣaṇagrahaṇam /
tataḥ upānahāvupamuñcate'pratiṣṭe stha'iti yajuṣā /
āñjanavat kriyāvṛttirmantrasyāvṛttiśca bhavati /

tataśchatramādāyātmānamācchādayati'prajāpateśśaraṇamasī'ti yajuṣā /
devasya tveti yajuṣā daṇḍamādatte /
vaiṇavamityāśvalāyanaḥ //
(āśva.gṛ.3-7-15) //10//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.11)

yathā karmamadhye samantrakaṃ pravartau hi baddhau, evamuttarairmantrairyathāliṅgaṃ mantraliṅgānusāreṇa sragādiṣaṭkaṃ ābadhnīta kartavyam ityādi yathārha vākyaśeṣaḥ /
tatra'śubhike śiraḥ'ityanayaikayaiva śirasi srajamābadhnīta /
'yāmāharat'ityeṣā vikalpārthā;'ekamantraṇi karmāṇi'; /

'avaśiṣṭā vikalpārthāḥ'(āpa.pa.1-41;4-12) iti paribhāṣāvacanāt /
sraja iti dvitīyaikavacanārthe;'śubhike śira āroha';'yāmāharat'; ityādyekavacanaliṅgāt /
ṣaṣṭhyekavacanaṃ /
tathā sati, sraja ābandhanaṃ kartavyamiti śeṣaḥ /

tathā'yadāñjanaṃ traikakudam'ityekayaiva sakṛduccaritayā trikakutpavartajātāñjanena yugapadakṣṇorañjanaṃ kartavyam /
atrāpi'mayi parvata'ityādīni catvāri yajūṣi vikalpārthānyeva /
na cākṣṇoḥ paryāyeṇāñjanam;'tena vām'iti dvivacanaliṅgavirodhāt /
tathaiva'yanme varcaḥ parāgatam'ityetayā ādarśāvekṣaṇaṃ kartavyam /
tathaiva'pratiṣṭhe sthaḥ'ityanena yajuṣopānahau yugapadupamuñcate;'pratiṣṭhe sthaḥ'iti dvivacanaliṅgāt /
tathaiva tūṣṇīṃ chatramādāya'prajāpateḥ śaraṇamasi'iti yajuṣā ātmānamabhicchādayati /
tathaiva daṇḍaṃ vaiṇavaṃ'devasya tvā'ityādiyajuṣā ādatte /
iti etāni ṣaṭdravyāṇītyarthaḥ /

kecit-'śubhike śira āroha''yāmāharat'iti dvābhyāmapi sraja ābandhanam /
tathā'yadāñjanaṃ''mayi parvata pūruṣam'iti dvābhyām apyāvṛttābhyāṃ dakṣiṇasavyayorakṣaṇoḥ krameṇāñjanam;'evamuttarairyathāliṅgam'iti vacanabalāt /
tataśca'tena vām'iti liṅgamapi vidhibalādvādhyameva /
yathaikasyāṃ sānnāyyakumbhyāṃ'ukhe upadhāmyaham'iti dvivacanaliṅgam /
upānahorupamocane'pyañjanavadeva vyākhyeti /

tadasat,'ekamantrāṇi'(āpa.pa.1-41) ityādiparibhāṣāviruddhatvāt /
'evamuttarairyathāliṅgam'ityasya ca pūrvavyākhyāne'pyupapatteḥ /

'mayi parvata pūruṣam'ityatra pāṭhe praśliṣṭe'pi vibhāge nirākāṅkṣatvāt, vākyabhedāvagateśca //11//

10 vāgyamaḥ, digupasthānaṃ, nakṣatrāṇāṃ candramasaścopasthānam /

Like what you read? Consider supporting this website: