Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.11

vyāhṛtīrvihṛtāḥ pādādiṣvanteṣu tathārrdhacayoruttamāṃ kṛtsnāyām // ĀpGs_11.11 //


Haradatta’s Anākulā-vṛtti (sūtra 11.11)

tatrāvānuvacane viśeṣaḥ prathame vacane pādānāṃ trayāṇāṃ ādiṣvanteṣu tistro vyāhṛtayaḥ krameṇa vaktavyāḥ //9//


dvitīya vacane arrdhacayorāditaḥ antato dve vyāhṛtī krameṇa vaktavye /
tata uttamā śiṣyate suvariti /
muttamāṃ kṛtsanāyāṃ vacane'nubrūyāditi /
tatra prayogaḥ -praṇavo'gre vaktavyaḥ /
"oṃkāraḥ svagīdvāram, tasmāt brahmādhyeṣyamāṇaḥ'(āpa-dha-1-13-6) iti vacanāt /
oṃbhūḥ tatsaviturvareṇyam /
oṃbhuvaḥ bhargo devasya dhīmahi /
oṃsuvaḥ dhiyo yo naḥ pracodayāt /
oṃbhūḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
oṃbhuvaḥ dhiyo yo naḥ pracodayāt /
oṃsivaḥ tatsaviturveṇyaṃ bhargo devasya dhāmahi dhiyo yo naḥ pracodayāt //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.11)

vihṛtāḥ vyāhṛtīḥ triṣvapi pādādiṣvekaikāmanvāha /
athavā pādānāmanteṣu /
tathārrdhace'vasāya prayoge'pi pratyarrdhacamādāvante vaivaikāmanvāha /
aviśiṣṭāṃ tūttamāṃ vyāhṛtiṃ kṛtsnāyā mādāvantevā /
kṛtsnāyāmiti ṣaṣṭhyārthapāṭhaḥ /

prayogastu-prathamaṃ praṇavamanvāha;omiti brāhmaṇaḥ pravakṣyannāha (tai.u-1-8) iti śruteḥ,'oṃkārassvargadvāraṃ tasmādbrahmādhyeṣyamāṇa etadādi pratipadyeta'(1.136) iti dharmaśāstravacanācca /
oṃ bhūḥ tatsaviturvareṇyam /
oṃ bhūḥ bhargo devasya dhīmahi /
oṃsuvaḥ dhiyo yo naḥ pracodayāt //
oṃbhuvaḥ tatsavidurvareṇyaṃ bhargo devasya dhīmahi /
oṃbhuvaḥ dhiyo yo naḥ pracodayāt //
oṃsuvaḥ tatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ pracodayāt'; /
anteṣu veti pakṣe prayogaḥ-'oṃ tatsaviturvareṇyaṃ bhūḥ /
oṃ bhargo devasya dhīmahi bhuvaḥ /
oṃ dhiyo yo naḥ pracodayāt suvaḥ //
oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi bhūḥ /
oṃdhiyo yo naḥ pracodayāt bhuvaḥ //


oṃtatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt suvaḥ'iti //11//


Like what you read? Consider supporting this website: