Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yakṣmagṛhītāmanyāṃ brahmacaryayuktaḥ puṣkarasaṃvartamūlairuttarairyathāliṅgamaṅgāni saṃmṛśya pratīcīnaṃ nirasyet // ĀpGs_9.10 //


Haradatta’s Anākulā-vṛtti (sūtra 9.10)

yakṣmā rājayakṣmākṣayarogaḥ /
tena gṛhītāṃ bhāryā anyāṃ svāṃ striyaṃ mātṛprabhṛtiṃ jñātvā bhaiṣajyamidaṃ kartavyam /
kiṃ tat?

utyate-brahmacaryeṇa yuktaḥ puṣkarasya saṃvartamūlaiḥ parimaṇḍalākāraiḥ mūlaiḥ /
saṃvartamūlaiścetyanye /
saṃvartikā navadalamiti naighaṇṭukāḥ /

uttarairmantraiḥ "akṣībhyāṃ te nāsikābhyāṃ"ityādibhiḥ /
yathāliṅgaṃ tasyā akṣyādīnyaṅgāni samṛśya pratīcīnaṃ yathā tathā nirasyet /

yathāliṅgavacanāt pratimantraṃ sammarśanaṃ nirasanaṃ ca /
ekaikena mūlena sammarkhanam,bahuvacanasya sarvāpekṣatvāt /
āntrādīnāmantargatatvāt

bahistatpradeśe sammārjanam //12//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.10)

rājyakṣmaṇā gṛhītāṃ, anyāṃ rājayakṣmaṇo'nyaiḥ kuṣṭhādibhirgṛhītāṃ vadhūṃ taddhitaiṣī uktalakṣaṇabrahmacaryayuktaḥ puṣkarasya padmasya saṃvartikābhi rdalairmūlaiśca'akṣībyāṃ te'ityādyṛgrūpaiṣṣaḍbhirmantraiḥ yathāliṅgaṃ mantraliṅgapratipannāni bhāṣye vyākhyātānyakṣyādīnyaṅgāni saṃmṛśya pratimantraṃ tāni pratīcīnaṃ nirasyet /
etena bhaiṣajyenāgadā syāditi tātparyam //


kecit yakṣmagṛhītāṃ bhāryā anyāṃ mātrādiṃ puṣkarasya saṃvartaiḥ parimaṇḍalākāraiḥ mūlairiti //10//

7 vadhūvāsaso dānam /

Like what you read? Consider supporting this website: