Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

tīrthasthāṇucatuṣpathavyatikrame cottarāṃ japet // ĀpGs_5.26 //


Haradatta’s Anākulā-vṛtti (sūtra 5.26)

atītya gamanamatikramaḥ atikrama eva vyatikramaḥ viśabdo'narthakaḥ, yathopāya evābhpāya iti /
uttasāmṛcaṃ japedvaraḥ tāmandasānetyetām /
nimittāvṛttau japasyāvṛttiḥ /
ca śabdaḥ pratyekaṃjapasaṃbandhārthaḥ /
itarathā

trayāṇāmatikramasannipāte japaḥ kāryassyāt mantraliṅgāt /
na ca mantre tīrthādayasstūyante /
kiṃtarhyaśvinau, tenaikātikramaṇe itarayoḥ śravaṇaṃ vyartha syāditi na codanīyaṃ, tatpadoddhāro śaṅkanīyaḥ // 28 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.26)

tīrtha puṇyanadyādi /
sthāṇurgavāṃ kaṇḍūyanārtha nikhātaḥ /
catuṣpathaḥ prasiddhaḥ /
eteṣāṃ vyatikrame'tā mandasānā'ityetāṃ japet /

tīrthādīnāṃ cānyatamavyatikrame'pi kṛtsnāyā eva japaḥ , na tvitarapadarahitāyāḥ;yato liṅgācchutirbalīyasī,'aindryā gārhapatyamupatiṣṭhate'; itivat /

nanvatrācārācchrutiranumeyeti na tayā liṅgabādho yuktaḥ /
maivam, liṅgasyātra śruti vihitaśoṣidiṣayasāpokṣatvāt /
tatra hyanumeyaśruterdaurbalyaṃ yatrāsyāḥ pratyukṣuśrutyaiva virodhaḥ /
ato'numeyāpi śrutissāpekṣaliṅgabādhikaiva /
vṛttibhedastu tīrthādiśabdānāṃ tattadvyatikrame mantraprayogabhedādupapadyate /
atastīrthavyatikrame'pi sthāṇupathaśabdau durmatisthānasāmānyāttīrthamevābhivadataḥ /
evaṃ sthāṇumitarau /

catuṣpathamapītarau /
yathedhmasambharaṇamantre upaveṣamekṣaṇadhṛṣṭiśabdā agrisaṃsparśikāṣṭhamayatvasāmānyāt idhmadārūṇyevābhivadanti /
yathā jātakarmaṇyuttarābhyāmabhimantraṇaṃ, mūrdhanyavaghrāṇaṃ, dakṣiṇe karṇe jāpaḥ, (āpa.gṛ.15-1) ityabhimantraṇāvaghrāṇajapānāṃ jātasaṃskārakriyāsāmānyādabhijighrāmītyabhivadanam /
kiñcitrāśvinoḥ prādhānyena stūyamānatvāttatsakāśāttīrthādivyatikramotthadoṣopahateḥ prārthyamānatvādavikṛtāyā eva japaḥ /
api ca padāntaroddhāre jagatītvabhaṅgaprasaṅgaḥ /
nyāyatastu japamantro nārthaparaḥ ato nātra tīrthādayo'śvinau tātparyeṇābhidhīyante /
tasmāt śūpapādaḥ kṛtsnāyā eva japaḥ /
eṣa eva nyāyo nadīnāṃ dhanvanāṃ ca vyatikrame //26//


ṣaṣṭhaḥ khaṇḍaḥ
22 mārgamadhye nāvā nadītaraṇe japaḥ /

Like what you read? Consider supporting this website: