Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vāhayet pra hārayet // ĀpGs_5.13 //


Haradatta’s Anākulā-vṛtti (sūtra 5.13)

pariṣecanānta grahaṇaṃ tantraśeṣopalakṣaṇam /
tena praṇītāvimokasyāpyante yoktravimokaḥ /
jayādi pratipadyata ityeva siddhe pariṣecāntagrahaṇaṃ tadanantarameva yoktravimoko yathā syāt prasthānakāle bhūditi /
uttarābhyāṃ'pra tvā muñcāmī'tyetābhyām;vacanādekaṃ karma bahumantramiti /
dvimantro vimokaḥ /
tata iti vacanaṃ yoktravimokasya prasthānakālaniyamo bhūt yathopapadyate śvo sadyo tadā pratiṣṭhetetyevamartham /
pravāhaṇaṃ rathādibhirnayanaṃ, prahāraṇaṃ manuṣyavāhyena śibikādinā nayanam /
ubhayatra vāśabdaḥ ubhayorapi pakṣayostulyatvajñāpanārthaḥ /
anyathā rathānayanasyeha pratyakṣakalpopadeśādanupadiṣṭakalpaṃ manuṣyayānamāgnihotrikakalpavat sūcitaṃ vijñāyeta /
ataḥ

ubhayatra vāśabdaḥ, tena manuṣyanayane'pyārohatīmuttarābhiruttarayā śaṃta uttarābhi rityevamādayo mantrāḥ sidhdhā bhavanti //13//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.13)

pariṣecanāntaṃ kṛtvā, sāmarthyāttantraśeṣaṃ samāpyetyarthaḥ /
tena śamyāpohanapraṇītāvimo kabrāhmaṇodvāsanānyapi karoti /
uttarābhyāṃ' pra tvā muñcāmi'iti dvābhyāṃ ṛgbhayām /
yoktraṃ vimuñcati /
tataḥ anantaraṃ tāṃ vadhūṃ hastinamaśvaṃ pravāhayet /
śibikāmāndolikāṃ rathaṃ manuṣyaṃ pra hārayet /
ubhayatra'vyavāhitāśca'(pā.sū.1-4-28) iti vāśabdavyavadhānam /
vāśabdadvayaṃ tu tulyāvimau vidhī, nānyataro'nukalpa iti jñāpayitum /

atra'vimucye'ti ktvāpratyaye satyapi'tata'iti yadāha tajjñāpayati, nāvaśyaṃ ktvāpratyayayuktaṃ vacanaṃ pūrvakālatāṃ samānakartṛkatāṃ vidadhāti /
kadācitkevalakriyāvidhānameva siddhavadanuvadati, yathā'vedaṃ kṛtvāgnīn paristīrya'(āpa.śrau.11-2-15) iti /
atra hi na vedakaraṇasya paristaraṇapūrvakālatā;vedaparivāsanavidhānāgnyāgārasamūhanāyatanopalepanānāmapi madhye kartavyatvāt /
tathātrāpi'pariṣecanāntaṃ kṛtvottrābhyāṃ yoktraṃ vimucya'iti pramītāmokṣaṇādermadhye kartavyatvāt /
tathā dadhigharme'etasmin kāle śrātaṃ haviriti pratyuktvā tamādāyāhavanīyaṃ gatvā'(āpa.śrau.13-3-4) iti /
tatrāpi pratiprasthātā tadhigharmasaṃskartā, homakartādhvaryuḥ tatassamānakartṛtvābhāvaḥ /

tathaivānyatrāpyaśvamedhe'dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahanniti brahma yajamānasya hastaṃ gṛhṇāti'(āpa.śrau.) iti /
tathaivātra'smṛtaṃ ca ma ityetadvācayitvā gurave varaṃ datvodāyuṣetyutthāpya'(āpa.gṛ.11-17) iti //13//

15 vaivāgikāgnernityadhāraṇam /

Like what you read? Consider supporting this website: