Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

gṛbhṇāmi ta ityetābhiścatasṛbhiḥ // ĀpGs_4.14 //


Haradatta’s Anākulā-vṛtti (sūtra 4.14)

yaḥ māṇigrahaṇe kāmaṃ necchati sa pāṇimabhīvāṅguṣṭhamabhīva lomāni gṛhṇīyādityeva /
abhiśabda uparibhāve /
iva śabda- īṣadarthe /

yathā lomāni hastajātāni iṣadabhispṛṣāṭni bhavanti /
aṅgu#ṭhañca tathā gṛhṇīyādityarthaḥ /
"lomānte hastaṃ śāṅguṣṭhamubhayakāma" (āśva.gṛ1-7-5) ityāśvalāyanaḥ //15//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 4.14)

gṛhṇītīti sambandhaḥ /
sarvāsāmanta eva //14//

9. saptapadīgamanam /
athaināmutteraṇāgniṃ dakṣiṇena padā prācīmudīcīṃ diśamabhi prakramaya tyekamiṣa iti // ĀpGs_4.15 //


Haradatta’s Anākulā-vṛtti (sūtra 4.15)

athedānīmenāṃ vadhūmṛttthāpyottareṇāgniṃ yo deśastasmāt prakramya prācīṃ diśamabhi udīcīṃ dakṣiṇena padā sapta padāni prakrāmayati

ekamiṣa ityetairmantraiḥ /
prāggatānyudaggatāni padāni nidhāpayatītiyarthaḥ /
atra svayameva pādaṃ gṛhītvā mantrāṃścoktvā nidhāpayati /

saṃbhārākramaṇavat /
dakṣiṇena padeti mantrāṇāṃ dakṣiṇasambandhārtha pūrvapravṛttyartha ca, tasmāttūṣṇīmitarasya paścādanupravṛttiḥ /

iha somāya janivide svāhetyetaiḥ pratimantramityatra etaiḥ pratimantramiti na vaktavyam /
yathācaitattathā tatraiva vakṣyāmaḥ /
tasmāttayorihapakarṣeṇa saṃbandhaḥ /
ekamiṣa ityetaiḥ pratimantramiti /
itarathā pratipadaṃ mantrasambandho na sidhyati /
padānāñca saptasaṃkhyāniyamo'tottarābhistisṛbhiḥ pradakṣiṇa'mityatra tisṛṇāmante pariktamaṇārambhaḥ tadvadihāpi syāt /
'viṣṇustvā nvetvi'ti sarvatrā nuṣajan japati prathamottamayoḥ paṭhitatvāt // 16 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 4.15)

athāgneradūreṇottarata ārabhyaināṃ dakṣiṇena padā pādena prācīmudīcīṃ diśamabhi prāgāyatānyudagāyatāni sapta padāni prakramayati;'ekamiṣe'ityādibhissaptābhiḍa-'viṣṇustvānveṣu'ityanuṣaktaiḥ pratimantram //15//


Like what you read? Consider supporting this website: