Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uttareṇa yajuṣā tasyāśśirasi darbheṇvaṃ nidhāya tasminnuttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇamuttarayāntardhāyottarābhiḥ pañcabhissnāpayitvottarayāhatena vāsasā'cchādyottarayā yoktreṇa sannahyati // ĀpGs_4.8 //


Haradatta’s Anākulā-vṛtti (sūtra 4.8)

tatastairapsvāhṛtāsu tasyā vadhvāśiśarasi darbheṇavaṃ darbhaiḥ parikalpitaṃ maṇḍalaṃ uttareṇa yajuṣā'aryamṇo agni'mityanena nidhāya tasminniṇve ittarayā'khe'nasa'ityanayā dakṣiṇaṃ yugacchidraṃ dakṣimasyā yugadhuro bāhyacchidraṃ prati ṣṭhāpya tasmin chidre suvarṇamuttarayarcā'śaṃ te hiraṇya'mityetayā ntardhāya tābhiradbhistā muttarābhiḥ pcabhiḥ'hiraṇyavarṇā'ityetābhiḥ pratimantraṃ snāpayati /
kathaṃ punacchidrasyāntardhānena snāpanaṃ saṃbhavati | tathāntardhānaṃ kurute yathodakamavasravati /
tatastāmuttarayarccā'pari tvā girvaṇo gira'ityetayāhatena vāsasā'cchādayati /
svayameva mantramuktvā paridhāpayati ācchādyācamayya uttarayarcā āśāsānetyetayā yoktatreṇa sannahyati /
ūrdhvajñumāsīnā(āpa.śrau.2-5-2)

mityādidārśapaurṇamāsiko viśeṣa iheṣyate //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 4.8)

darbheṇvaṃ, darbhaiḥ parikalpitamiṇvaṃ nigalākṛtiṃ parimaṇḍalākāramityarthaḥ /
taduttareṇa yajuṣā 'aryamṇo agniṃ'ityanena vadhvāśśirasi nidhāya tasminniṇve vara uttarayā khe'nasa'ityetayā dakṣiṇaṃ yugachidraṃ , yugasya dakṣiṇaṃ cdraṃ dakṣimasyā dhuro bārahyachidraṃ pratiṣṭhāpya, chidre suvarṇamuttarayā'śaṃ te hiraṇyam'ityeta yāntardhāya, uttarābhiḥ'hiramyavarṇāśśucayaḥ pāvakāḥ pracakramurhitvā'ityādibhiḥ p añcabhiḥ ṛgbhiḥ snāpayati /
etacca pañcānāmante sakṛdeva,'vacanādekaṃ karma bahumantram'(āpa.pa.1-47) ityuktatvāt /
evaṃ sarvatra evaṃ vidheṣvannaprāśanādiṣu //


kecit- pañcabhiriti vacanāt pratimantramiti /
tanna;tisṛbhyo'; vaśiṣṭayorvikalpanivṛttyarthatvādasya /
itarathā kriyābhyāvṛttivācaka pratyayāśruteḥ guṇārtha pradhānasnānābhyāvṛttikalpanāpattiḥ, prayuktigauravaṃ ca //


uttarayā'pari tvār rvaṇo giraḥ'ityetayā /
ahatena anivasitena vāsasā paridhāpya, dvirācamapya, uttarayā'āśāsānā saumanasam'; ityetayā yoktreṇa sannagyati /
kṛtsnavidhānaṃ /
kecit-aiṣṭikasannahanavidhipradarśanārthamiti //8//


Like what you read? Consider supporting this website: