Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

etāvadgorālambhasthānamatithiḥ pitaro vivāhaśca // ĀpGs_3.10 //


Haradatta’s Anākulā-vṛtti (sūtra 3.10)

etoṣveva triṣu sneṣu gorālambhaḥ nānyatra pākayajñeṣu /
atithiśabdenātithyakarma vyapadiśyate"yatrāsmā apacitiṃ kurvantī" (āpa.gṛ.13-2) tyevamādi /
pitṛśabdenāṣṭakā karma"śvobhūte darbheṇa "(āpa.gṛ.22-3) mityādi /
vivāhaśabdenānantaroktasya grahaṇam /

kalpāntaroṣvīśānayajñādāvapi gorālambha āmnātaḥ, tatpratiṣedhārtho niyamaḥ /
evaṃ bruvatā kalpāntare dṛṣṭā anye viśeṣā abhyanujñātā bhavanti // 9 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.10)

atithiḥ vedādhyāyyāgataḥ pitaraḥ aṣṭakākarma, vivāhaśceti, yadetatttrayaṃ etāvat gavālambāṅgaka4manimittam /
etaduktaṃ bhavati-

yathātithiḥ pitaraśca gavālambhāṅgakarmanimittabhūtāḥ evaṃ vivāho'pyasmādeva vacanādviśeṣaṇāntaranirapekṣā iti /
yadyetatsūtramevaṃ na vyākhyāyeta tatā'gauriti gāṃ prāha'(āpa.gṛ.13-15)'śvobhūte darbeṇa gāmupākaroti'(āpa.gṛ.22-3)'vivāhe gauḥ'(āpa.gṛ.3-6) ityetaireva siddhatvāt

vyarthameva syāt;tena avedādhyāyibhyāmapi varāpacitābhyāṃ dharmoktagorahito madhuparko deyaḥ /
vedādhyāybhyāṃ tu tatsahita iti //


kecit-etatttrayamevāsmākaṃ gorālambasthānam, na punaranyeṣāmiva vikalpenāpījñānabasiśśūlagavāparanāmā /
evaṃ vadannasmākamapi kalpāntaroktānapi viśeṣān vikalpenānujānātīti //10//


atha vivāhe varjanīyāḥ kanyā āha--
10 varaṇe varjanīyāḥ kanyāḥ /

Like what you read? Consider supporting this website: