Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

sarva ṛtavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgham // ĀpGs_2.12 //


Haradatta’s Anākulā-vṛtti (sūtra 2.12)

atha vivāhavidhiḥ prāgupanayanāt /
śiśiraṃ parihāpyoti vaktavye śaiśirau māsāvityucyate'uttamañca naidāgha'mityatra māsapratipattyartham /
anyathā divaso'pi pratīyeta /
sarrvatuvidhānaṃ udagayanāpavādaḥ /
pūrvapakṣādayastu paribhāṣāprāptāḥ vivāhe'vasthitā eva yathopanayane vasantādividhāna iti kecit /

anye tu pūrvapakṣāderapyapavādaṃ manyante /
teṣāmaparapakṣe rātrau ca na niṣidhyate vivāhaḥ //12//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.12)

sarve ṣaḍṛtavaḥ prateyokaṃ māsadvayarūpāḥ vivāhasya kālāḥ /
dādaśāpi māsāḥ sāparapakṣādikāḥ kārtsnye kālā ityarthaḥ /
ṛtava ityanena lakṣaṇayā māsā eva vidhitsitāḥ, nartava iti kuto'vagamyate ?ucyate- śaiśirau māsāviti māsaparyudāsāt /
anyathā vidhiparyudāsayorekaviṣayatvāt laghutvācca śiśiraṃ parihāpyeti brūyāt /
prayojanaṃ tu vivāhasya pūrvapakṣādiniyamābhāvaḥ /
yatra punarupanayanādāvevaṃvidhahetvabhāvādṛtoteva vidhitsā, tatra dvavadānadvārā puroḍāśasya yāgasādhanatvavat sāmānyavidhyavaruddhapūrvapakṣādidvāreṇāpi

ṛtoḥ karmasādhanatvāsiddheḥ pūrvapakṣādirniyata eva /
śiśirasyarto- yau dvau māsau māghaphālgunau, nidāghasya grīṣmasya yaścottamontya āṣāḍhaḥ, tānetāṃstrīn māsān parihāpya varjayitvā /
atrottamamiti tamappratyayāt yassaurato'ntyo naidāghaḥ, yaścādhikamāsato dvitīya āṣāḍhaḥ tāvapi paryudastau //12//


Like what you read? Consider supporting this website: