Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pavitrayossaṃkāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm // ĀpGs_1.19 //


Haradatta’s Anākulā-vṛtti (sūtra 1.19)

pavitrayossaṃmkāraḥ tṛṇaṃ kāṣṭhaṃ ve tyevamādiḥ /
tayorāyāmato yat parimāṇaṃ dīrghapramāṇaṃ prādeśamātrā (āpa.śrau.1-11-9.) vityetat /
prokṣaṇāsaṃskāraḥ"pavitrāntarhitāyāmāgnihotrahavaṇyā"(āpa.śrau.1-11-9) mityādi /
tatrāgnihotrahavaṇyā ihābhāvāt pātrāntaraṃ prāpayate /

uttānāni pātrāṇi ityādi pātraprokṣaṇam /
tadetat padārthacatuṣṭayaṃ darśayati /
darśapūrmamāsayerivātrāpi kartavyam /
tūṣṇīmiti mantrapratiṣedhaḥ /

yathā prokṣaṇe pātrāṇāmuktā kriyā visraṃsanañcedhmasyatadantarbhāvādeva siddham /
idaṃ tu vacanaṃ niyamārtham-pavitrayorevāyāmata- parimāṇaṃ yathā syāt

idhmasya darbhāgrayoścājye pratyasyamānayor bhūditi /
kathaṃ punastatra prasaṅgaḥ ?etadeva jñāpayati-bhavatyatrāpi darśapūrṇamāsavattūṣṇīṃ saṃskāra iti /
āyāmagrahaṇamāyāmaparimāṇasyaiva pavitrayorniyamena ya saṃkhyāparīmāṇaṃ dārśapūrṇamāsikamevedhmasya bhavati /
tenātrāvidyamāneṣvanūyājeṣu na ekaviṃśātidāruridhmo bhavati /
upahomāstvanūyājārthe bhavanti //14//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.19)

pavitrayossaṃskāro darśapūrmamāsābhyāṃ tulyaṃ mantravarja kāryaḥ /
samāvapracchinnāgrau darbhau prādeśamātrau pavitre kurute, tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti, na nakhena /
tato.pa upaspṛśet /
'gaudrarākṣasa'(āpa.pa.2-9) iti vacanāt /
tatastayormūlādārabhyā'grādadbhirmārjanam /
tayoścāyāmataḥ parimāṇaṃ darśapūrṇamāsavadeva /
yadyapi'pavitrayossaṃskāro darśapūrṇamāsavat'iti vacanādeva tadvadāyāmataḥ parimāṇaṃ prāptam, tathāpi yadāyāmataḥ parmāmaṃ prādeśamātrāviti tadeva tadvat, na tviha pṛthutvenāpi sāmyamityevamartha'āyāmataḥ parimāṇam'iti punarvacanam //


kecit -pavitrayorevāyāmataḥ parimāṇaṃ darśapūrṇamāsavat, na tvidhmasya darbhāgrayoścājye pratyasyamānayoriti niyamārtha punarvacanam /
evaṃ bruvataiva sūtrakāreṇa darśapūrṇamāsavattūṣṇīmidhmasya darbhāgrayośca saṃskāra- prasiddha vadabhyanujñātaḥ /
tathaiva cācāraḥ /
tena khādiraḥ pālāso śulvasannaddha idhmo visrasya triḥ prokṣitavyaḥ /
pārvaṇe ca pūrvadyussannaddhavyaḥ /
darbhāgre ca'tṛṇaṃ kāṣṭaṃ '(āpa.śrau.1-11-7.) ityādividhivā saṃskṛtyājye pratyasitavye /
atra ca yadyapyayamarthaḥ'āyāmataḥ'iti vā'parimāṇaṃ'iti vānyatareṇa siddhaḥ tathāpi niyamāntarārthamevamuktam /

āyāmata eva yatparimāṇaṃ tadeva pavitrayoḥ darśapūrṇamāsavat, na saṃkhyātaḥ parimāṇam /
tenedhmasya saṃkhyāparimāṇaṃ dārśapūrṇamāsikameva'ekaviṃśatidārumidhmam'; (āpa.1-5.6) iti āyāmasyaiva pavitrayorniyamitatvāt /
yadyapyanūyājābhāvādekaviṃśatyā na kāryam;tathāpyetadvalāttatsthāne jayādayaḥ kalpyāḥ- ityāyuktaṃ bhūyiṣṭhaṃ ca pūrvavyākhyānenānyathāsiddhe'pi sūtre kalpayanti //


prokṣaṇīsaṃskāro'pi darśapūrṇamāsavattūṣṇīm /
udagagrābhyāṃ pavitrābhyāṃ antarhitāyāṃ vekaṅkatyāṃ snucyapa ānīya tābhyāṃ trirutpūya prokṣet /

pātraperokṣaṇamapi tadvattūṣṇīm /
uttānāni pātrāṇi kṛtvedhmaṃ ca visrasya tābhissapavitreṇa pāṇinā triḥ prokṣet //19//

4 praṇītāpraṇayanam /

Like what you read? Consider supporting this website: