Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uttareṇāgniṃ darbhāntsaṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni // ĀpGs_1.16 /

Haradatta’s Anākulā-vṛtti (sūtra 1.16)

paristaraṇānantaraṃ agneruttarataḥ pātraprayogārta darbhān prāgagrān saṃstṛṇāti /
prathitaṃ staraṇam /
prayunakti sādayati /
nyañci nyagbhūtāni /
sarvāṇi ca dravyāṇi prayojanavanti pātragrahaṇena gṛhyante /
tenopanayanādau mokhalādīnāmapi sādanaṃ bhavati /
tatra yāni devasaṃyuktāni tāni dvandvaṃ prayunakti /
dve dve ityarthaḥ /
pārvaṇādīni devakarmāṇi /
agnigrahaṇamanarthakamavikṛtatvāt agnimidhveti /
jñāpakārtha caitat jñāpayati-agniparistaraṇe vihito'yaṃ pātraprayoge nānuvartate iti /
kadā punarasau ?darbhāgraviśeṣastantrābhāve pravṛttiśca /
tena pitryeṣvapi prāgagrāṇāmeva saṃstaraṇaṃ agneścottarataḥ tantrābhāve ca pātraprayogābhāvāt /
adikārāttvāgnipratipattāveva /
tadapyubhayaṃ pratittvyaṃ syāt

adhikārādevaḥ //11//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.16)

agneruttarato'dūreṇa darbhān saṃstūṇāti /
ete ca prāgagrāḥ, baudhāyanagṛhyāt /
prathitaṃ ca staraṇaṃ, samupasargāt /
udakca staramāpavargaḥ /
pitryeṣvapyagneruttarata eva prāgagraiḥ,'uttarata upacāro vihāraḥ,(āpa.pa.2.10) iti siddhe'pīhāpyuttareṇeti vacanāt, prakṛte'pyagnau'agnim ityadhikaśabdasya adhikārtaparatvasya yuktatvāt, paristaraṇavadviśeṣasyānukteśca /
apavargastu dakṣiṇata eva /
devasyuktāni devakarmasaṃyuktāni /

pātrāṇi darvyādīni /
dvandvaṃ, dve dve /
nyañci adhobilāni /
prayunakti sādayati /

nanu-uttaratra'manuṣyasaṃyuktāni''pitṛsaṃyuktāni'iti viśeṣaṇenaiva siddhatvāt'devasaṃyuktāni'iti vyartham /
na;daivāni hi karmāṇi dvividhāni-puruṣārtharūpāṇi manuṣyasaṃskārakāṇi ca /
tatrobhayatrāpi devapātrāṇāṃ darvyādīnāṃ dvandvatāsidhdyarthatvāt //16//


tatra manuṣyasskārakarmārtheṣu keṣucit pātreṣvapavādamāha-

Like what you read? Consider supporting this website: